सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


       अथ पज्चमः सर्गः।
इति सप्तमहायनेऽखिल
श्रुतिपारंगततां गतो बटुः ॥
परिवृत्य गुरोः कुलाद्रहे
जननीं पर्यचरन्महायशाः ॥ १ ॥
परिचरजननीं निगमं पठ
न्नपि हुताशरवी सवनद्वयम् ।
मनुवरैर्नियतं परिपूजय
ञ्शिशुरवर्तत संस्तरणिर्यथा ।। २ ।।
शिशुमुदीक्ष्य युवाऽपि न मन्युमा
न्दिशति वृद्धतमोऽपि निजासनम् ।।
अपि करोति जनः करयोर्युगं
वशगतो विहिताञ्जलि तत्क्षणात् ॥ ३ ॥




 एवं प्राकृतजनविलक्षणं तस्य बालचरितमुपवण्र्य तुर्याश्रमस्वीकृतिमुपवर्णयितुं
प्रस्तौति । इतीति । इत्युक्तप्रकारेण सप्तमवर्षे सर्ववेदपारंगततां प्राप्तो बटुर्बह्मचारी
गुरोः कुलात्परिवृत्य परिवर्तनं समावर्तनं विधाय गुरुकुलवासं समाप्य महायशा गृहे
जननीं पर्यचरत्सम्यक्सेवितवान् । वियोगिनी वृत्तम् ॥ १ ॥ [ इतीति । 'हायनोऽ
स्त्री शरत्समाः' इत्यमरः । महायशाः सन्पर्यचरदित्यन्वयः । तेन न समाप्तपुनरात्त
त्वम् । चन्द्रवद्यशःपूर्वकगुरुकुलतः परावृतिवारकत्वेनोक्तविशेपणस्य सार्थक्यादि
त्याशाय: ] | १ ॥
 मातरं परिचरन्वेदं पठंश्च मनुश्रेष्ः स्वायंभुवादिभिरन्निसूर्यसंपजायां नियमितं प्रात
सवनं तृतीयसवनमित्येवंरूपं सवनद्वयं वह्निसूयै परिपूजयन्सञ्शिशुर्भानुवद्वर्तत ।
[सवनद्वयं-
मनुवैरर्मत्रवरैर्नियतं यथा स्यात्तथा परिपूजयान्निति वा । दुतविलम्बितं वृत्तम् ॥ २ ॥

'सवनद्वयं सवनं त्वध्वरे स्नाने सोमानिदैलनेऽपि च'


इति मेदिन्याः सायं प्रातरमिकायस्ख्यं यज्ञवाचकसवनपदवाच्यहेमद्वयं मती
त्यर्थः ] [ शिशुः

'कौमारं पञ्चमाब्दान्तं पैोगण्डं दशामावधि'


 इति वचनात्पौगण्डवयाः श्रीशंकराचार्यः ] [ उपमादिरलंकारः ] ॥ २ ॥
 किंच शिशु श्राशंकरं दृष्ट्रा क्रोधाद्यालयो युवाऽपि कोपवान्न भवति । तथा वृद्ध