पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:४]
१३९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


एकस्मिन्पुरुषोत्तमे रांतिमतीं सत्तामयोन्युद्रवां
मायाभिक्षुहृतामनेकपुरुषासक्तिन्नमान्निष्ठुराम् ।।
जित्वा तान्बुधवैरिणः प्रियतया प्रत्याहरद्यश्चिरा
दास्ते तापसकैतवाविजगतां त्राता स नः शंकरः ॥ ३८४ ॥
इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः ॥
सक्षपशकरजय चतुथः सग अभवत् ॥ ४ ॥




धिते कोमले चरणकमले यस्य तं कामद्विषं महादेवं शङ्कन्ते । शार्दूलविक्रीडितं वृत्तम्
॥१०९॥ [ संनिहितेति । संनिहिते निकटगते क्षमाश्रियी पृथ्वीलक्ष्म्यौ यस्य स तथा
तामित्यर्थः । ‘क्षितिक्षान्त्योः क्षमा' इत्यमरः । पूरुषं 'पृरुषाः पुरुषाः' इत्यमरः। ‘अार्या
दाक्षायणी' इत्यमरः । पक्षे । सरोजेति । पद्मासनस्थितमालोक्येति यावत् । क्षमा क्षान्ति
श्रीः शोभैश्वर्यसंपत्तिर्वा । आयः श्रेष्ठा ब्राह्मणाः । कुलेति । शिवगुरुकुलभूषणम्। एतादृशं
शंकरं श्रीशशंकराचार्य पत्यङ्कागता निकटप्राप्ताः कोविदाः सरोजासनं विश्वंभरं कामद्विषं
च पूरुषं शङ्कन्त इति संबन्धः । श्लेषसंदेहादयोऽलंकाराः ] ॥ १०९ ।।
 किंचैकस्मिन्पुरुषोत्तमे भगवति रामचन्द्र रतिमतीमयोन्युद्भवां सीतालक्षणां सत्तां
मायाभिक्षुणा रावणेन हृतां तान्बुधवैरिणो देवद्विषो राक्षसाञ्जित्वाऽनेकपुरुषेऽश्रेष्ठपुरुषे
राक्षसे रावण आसक्तिंभ्रमाद्रावणेऽस्या आसक्तिरिति रामचन्द्रनिष्ठाद्रमान्निधुरां नैषु
येण वर्हि प्रविष्टमश्रेष्ठपुरुषस्य रावणस्य स्वस्मिन्नासाक्तिभ्रमात्तं प्रति निष्ठरामिति वा
श्रेष्ठपुरुषस्य रामचन्द्रस्य स्वस्मिन्नासक्त्यभावभ्रमान्निष्ठुरामिति वा यो रामचन्द्रात्मनाऽ
वतीर्णः शिवचिराप्रियतया प्रत्याहरत्स त्रिजगतां त्राता नोऽस्माकं सुखकरस्तापस
कैतवाद्यतिवेषमिषादास्ते नस्त्रिजगतां त्राता शंकर इति वा शिवस्य रामचन्द्रात्मनाऽऽ
वतरणप्रकारस्तु स्कन्दपुराणादवगन्तव्यः । पक्ष एकस्मिन्न द्वितीये पुरुषोत्तमे क्षराक्षरातीते
परमात्मनि रतिमतीं जन्मादिशून्यां सत्तां मायाभिक्षुभिः क्षणिकविज्ञानवद्यादिभिताम
नेकात्ममसक्तिभ्रमान्निष्ठुरां तान्विवेकिवैरिणो जित्वा यश्चिरात्प्रत्याहरत्समानमन्यत् ॥
॥११०|[इह निरुक्त एव नायकः। वीरो रसः शान्तोऽपि । श्लेषादयोऽलंकाराः]॥११०॥
 [ इति श्रीति । तदा शुद्धेति । शुद्धाष्टममा मर्यादीकृत्येत्या शुद्धाष्टमं तस्याऽऽ
शुद्धाष्टमं यदृत्तं तद्रच्छाति प्रतिपादकत्वेनेति तथेत्यर्थः । सप्तमवर्षान्तश्रीशंकराचार्थवर्ण
नपर इति यावत् ] ॥ १११ ।।
 इति श्रीमत्परमहंसपरिवाजकाचार्थबालगोपालतीर्थश्रीपृज्यपादशिष्यदत्तवंशा
 वतंसरामकुमारसूनुधनपतिसूरिकृते श्रीशंकराचार्यविजयडिण्डिमे चतुर्थः सर्गः ॥४॥


१ क. तीसीताम'। २ (. ग. 'क्तिरि'। ३ क. 'वादिभि।