पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


आलोक्याननपङ्कजेन दधतं वाणीं सरोजासनं
शश्वत्संनिहितक्षमाश्रियममुं विश्वंभरं पूरुषम् ।।
आर्याराधितकोमलाडूधिकमलं कामद्विषं कोविदा
शङ्न्ते भुवि शंकरं व्रतिकुलालंकारमङ्कागताः ॥ ९ ॥




नङ्गजेता महादेवो विरूपदर्शनस्तथाचैवंभूतोऽपूर्वोऽद्वयीगुरुः श्रीशंकराचार्यो जगज
यतीत्यर्थः । अत्र श्लेषमूलको विरोधाभासः ।

'आभासत्वे विरोधवस्य विरोधाभास इष्यते'


इत्युक्तेः ॥ १०८ ॥ [ अथ संक्षेपेण श्रीशैकराचार्य सर्गान्ते परममङ्गलरूपत्वालो
कोत्तरत्वेन वर्णयति ] [ चतुरेति । चत्वार्याननान्यस्येति चतुराननो ब्रह्मा स
तावत् । असदिति । असन्नलीकः प्रपञ्चो यस्य स एतादृशो न भवति । किंतु
व्यावहारिकसत्तापन्नप्रपञ्चकर्तव भवतीति विरोधः । एतदाभासस्त्वेवम् । चतुरेति ।
चतुरं वतुं कुशलमाननं मुखं यस्य स तथेत्यर्थः ] [ अभोगेत्यादि । पुरुषोत्तमोऽपि
विष्णुरपि सन् । अधोगयोगी

‘भोगः सुखेस्यादिभृतावहेश्च फणकाययो।


इत्यमराद्भोगशब्दितशेषशारीरं तस्य योगः शय्याकालिकः संयोगः सोऽस्यास्तीति
भोगयोगी तथा न भवतीति तथेति विरोधः। पक्षे भोगशब्देन स्रयादिभृतिः सा नास्त्य
स्येत्यभोगः स चासौ योगी चेति तथा । भोगविशिष्टयोगिनो हि वसिष्ठादयः प्रसिद्धा
एव । अयमाचार्यस्तु पुरुषोत्तमोऽपीश्वरत्वात्सकलजीवश्रेष्ठोऽपि सन्नभोगयोग्येवेत्यर्थः]
तथा । अनङ्गेति । अनङ्गस्य कामस्य जेता हि शिवो विरूपदर्शनो विरूपाक्षो भवति
न त्वविरुपदर्शनः । अयं त्वनङ्गस्य कामस्य जेता निग्रहीताऽप्याविरूपदर्शनो वेिरू
पाक्षो न भवति किंत्वद्वैतात्मत्वेन सर्वत्र सुरूपदर्शन एव भवतीति भावः ] [ जग
दिति । जगतोऽद्वया न विद्यते द्वयं द्वैतं यस्यां विषयतया सा तथाऽद्वैतब्रह्मविद्या
तस्या गुरुपदेष्टा श्रीभगवत्पादाचार्यः जयति सर्वोत्कटत्वेन वर्तत इत्यन्वयः ।
अत्रातुतो रसः । धीरोदात्तो नायकः । विरोधाभासोऽलंकार । तदुक्तम् ।

'आभासस्य विरोधत्वे विरोधाभास इष्यते ।
विनाऽपि तन्विहारेण वक्षोजौ तव हारिण’ इति ।
वंशस्थं वृत्तम् । तदुक्तम् ।
'जतैौ तु वंशस्थमुदीरितं जरौ' इति ] ॥ १०८ ।।


किंच मुखपङ्कजेन वाणीं सरस्वतीं दधतं ब्रह्मचारिकुलालंकारं श्रीशंकरमालोक्या
ङ्कमन्तिकं समीपमागता विद्वांसः कमलासनं ब्रह्माणं शङ्कन्ते । तथा सततं संनिहिता
क्षमा लक्ष्मीर्यस्य तथाभूतं तं दृष्टा विश्वंभरं पुरुषं श्रीविष्णु शङ्कन्ते । तथाऽऽयैरारा