पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१४१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


मृदु वचश्चरितं कुशंलां मतिं
वपुरनुत्तममास्पदमोजसाम् ।
सकलमेतदुदीक्ष्य मुतस्य सा
सुखमवाप निरर्गलमम्बिका ॥ ४ ॥
जातु मन्दगमनाऽस्य हि माता
स्रानुमम्बुनिधिगां प्रति याता ॥
आतपोग्रकिरणे रविबिम्बे
सा तपःकृशतनुर्विललम्बे ॥ ५ ॥




तमोऽत्यन्तमादरणीयोऽपि स्वासनं ददाति । अपिच तत्क्षणाद्दर्शनक्षण एव वशं प्राप्तः
सर्वोऽपि जनो हस्तयोर्युगलं विहिताञ्जलि करोति ॥ ३ ॥ [ तस्य सर्वमान्यता
माह । शिशुमिति ] [ जनः सामान्यतः सर्वलोकः ] [ विहितेति । विहितो विधेि
चोदितोऽञ्जलिर्निर्मुक्ताङ्गष्ठकरद्वयसंयोजनमित्यर्थः ] ॥ ३ ॥
 मृद्विति चरिंतस्यापि विशेषणं मृदु कोमलं वचो यस्मिस्तचरितमिति वा । ओजसां
मन भादिबलानामास्पदमाश्रयभूतं वपुः शारीरं सुतस्यैतत्सर्वमवेक्ष्य सा सती कुमारजननी
निरर्गलमप्रतिबन्धं सुखमवाप ॥ ४ ॥ [अनुत्तमं न विद्यत उत्तमं यस्मात्तत्तथा निरुप
ममित्यर्थः । तत्र हेतुः । आस्पदमित्यादि ][ निरर्गलम् ।

‘कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना
इत्यमरान्निर्गतमर्गलं प्रतिबन्धकं यस्मात्तत्तथेत्यर्थः ] ॥ ४ ॥


 कदाचिदस्य श्रीशंकरस्य माता हि प्रसिद्धं मन्दं गमनं यस्याः सा समुद्रगां नदीं
मति स्नानार्थं गता सूर्यमण्डल आतपेनेोग्राः किरणा यस्यैतादृशे मति तपसा कृशा
तनुः शरीरं यस्याः सा सती विलम्बं कृतवतीत्यर्थः । स्वागता वृत्तम् ॥ ५ ॥
[ आतपेति । अभातपेन ‘प्रकाशो द्योत आतपः' इत्यमरात्प्रकाशविशेषेणोग्राः क्रूराः
किरणा यस्य तत्तथेत्यर्थः ] [ तप इति । तपसा भर्तृवियोगवशात्समनुष्ठितचान्द्राय
णादितपसा कृशा शुष्का तनुः शरीरं यस्याः सा तथेत्यर्थः । एतादृश्यत एव सा
विललम्ब इत्यन्वयः ] ॥ ५ ॥


१ ख. 'शला मतेिर्वप'।