पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:४]
१३५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।
संप्राप्ता मुनिशेखरस्य हरितामन्तेषु सांकाशिनं
कलोला यशसः शशाङ्ककिरणानालक्ष्य सांहासिनम् ॥
कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्ध्यसांलोपिनं
सम्यग्न्नन्ति च विश्वजाडूघिकतमःसंघातसांघातिनम् ॥ १०२ ॥
सोत्कण्ठाकुण्ठकण्ठीरवनस्वरवरश्रुणमत्तेभकुम्भ
प्रत्यग्रोन्मुक्तमुक्तामणिगणसुषमाबद्धदोर्युद्धलीला ॥
मन्थाद्रिक्षुध्घदुग्धार्णवनिकटसमुल्लोलकछोलमैत्री
पात्रीभूता भूता जयति यतिपतेः कीर्तिमाला विशाला ॥१०३॥




प्रसिद्धं तं तस्य तत्र सर्वदा स्थित्ययोगात्तथाऽवियद्भङ्गा तं सम्यगालिंगति नतु प्रसिद्धं
तं तथा लोकालोकाभिधपर्वतदरी तेन प्रसीदति नतु प्रसिद्धचन्द्रेण तस्य तत्र
गुत्यभावात्तथा शेषारूयः फणी सपऽस्य रतिं प्रीतिं दत्ते नतु प्रसिद्धस्योक्तहेतोस्तथा
चैवंभूतस्य तस्य लोकत्रये सौन्दर्यमत्यदुतमित्यर्थः ।। १०१ ॥ [ उत्सङ्गेष्विति ।
गुरुराजकीर्तिशशिनमित्यार्थिकम् । निद्वते प्रेम्णा स्थापयन्तीत्यर्थः । गुर्विति । षष्ठय
न्तमेव । रागादित्यादि । गुर्वेिति द्वितीयान्तमेवात्र प्राग्वदार्थिकम् । एवमेव वियदि
त्यादावपि । लोकालोकेति । अत्र गुर्वित्यादिसप्तम्यन्तमध्याहार्यम् । शेष एतन्नामा
फणी नागः । अस्य निरुक्तशशिनः । इयं षष्टी चतुथ्र्यर्थिका ज्ञेया अभत्र दिगङ्गना
दिनायिकापञ्चकानुरागादुक्तनायकसैौन्दर्यवर्णनध्वनितः शृङ्गारोऽपि रसः । काव्यलि
ङ्गादयोऽलंकाराः ] ।। १०१ ॥
 किंच मुनिशेखरस्य यशोलक्षणस्य क्षीरनिधेः कलेोला हरितां दिशामन्तेषु मांकाशिनं
समन्तात्प्रकाशं प्राप्ताः संशब्दोऽभिविविद्योतकः । 'अभिविधै। भाव इनुष्’ इत्यनेने
नुण्प्रत्ययः । एवमग्रेऽपि तथा शशाङ्ककिरणानालक्ष्य सांहाभिनं समन्ताद्धापंकुर्वन्ति
तथा दुर्भदाया दुर्गर्ववत्याः सुधाया वैदग्ध्यस्य चातुर्थस्य सांलोपिनं समन्तालापं मथ
यन्ति तथा विश्धजाङ्घकस्य जगति व्याप्तस्याज्ञानलक्षणस्य तमसः संघातस्य सांघा
तिनं समन्ताद्धातं सम्यग्न्नन्ति कुर्वन्ति पाकं पचतीतिवत्पुनः पयोगः ॥ १०२ ॥
[ मुनीति । मननशीलशिरोमणेः श्रीशंकराचार्यस्येत्यर्थः । अत्र यशसः कलेोला
इत्युक्त्या तस्य क्षीरार्णवत्वं व्यज्यते । एवं च रुपकादिरलंकारः ।। १०२ ।।
 सोत्कण्ठमुत्कण्ठया सह वर्तमानोऽकुण्ठोऽनिवार्यः कण्ठीरवः सिंहस्तस्य नखरवरा
नखश्रेष्ठास्तैर्हतान्मत्तगजकुम्भात्प्रत्ययोन्मुक्ता नवोन्मुक्तानां सद्यः पनितानां मुक्ता
ख्यमणिगणानां सुषमा सौन्दर्य तेनाऽऽबद्धा बाहुयुद्धलीला यया पुनश्च मथनाद्रिणा
मन्दराचलेन क्षुब्धस्य क्षीरसमुद्रम्य निकटवर्तिनः सम्यक्चञ्चला ये बृहत्तरङ्गास्तैः


'क. "क्षब्धम'। २ ग. दुर्मदव'। ३ क. 'नां मुक्ताख्य'।