पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


धम्मिछे नवमछिवछिकुसुमस्रकल्पनाशिल्पिनो
भद्रश्रीरसचित्रचित्रितकृतः कान्ते ललाटान्तरे ॥
तारावल्यनुहारिहारलतिकानिर्माणकर्माणुका
कण्ठे दिक्समुदृशां मुनीश्वरयशःपूरा नभःपूरकाः ॥ १०० ॥
उत्सङ्गेषु दिगङ्गना निदधते ताराः कराकार्षिका
रागाद्यौरवलम्ब्य चुम्बति वियद्रङ्गा समालिङ्गति ॥
लोकालोकदरी प्रसीदति फणी शेषोऽस्य दत्ते रातिं
त्रैलोक्ये गुरुराजकीर्तिशशिनः सौन्दर्यमत्यदुतम् ॥ १०१ ॥




कृताङ्कनः शशी सकलङ्कश्चन्द्रः स्वकलङ्कनिवृत्तयेऽधुनाऽप्युदधौ समुद्रे मज्जाति शिवं
च सेवते ॥ ९९ ॥ [ परीति । परिशुद्धवार्तास्वित्यर्थः । अवच्छेदकत्वं सप्तम्यर्थः ।
गम्योत्प्रेक्षाविशेषोऽलंकारः ] ॥ ९९ ॥
 नभःपूरकाः मुनीश्वरयशःपूरा दिक्सुदृशां दिगङ्गनानां धम्मिले धम्मिलः संयताः
कचास्तस्मिन्नवीना या मलिवलिमलतीलता तस्याः कुसुमानि तेषां स्रजां मालानां
कल्पने शिल्पिनस्तथा दिक्सुदृशां कान्ते ललाटान्तरे भद्रश्रीश्चन्दनम् ‘भद्रश्रीश्चन्द्
नोऽस्त्रियाम्' इत्यमरः। तस्य रसेन चित्रमालेख्यं चित्रितं कुर्वन्तीति भद्रश्रीरसचित्रचि
त्रितकृतस्तथा दिक्सुदृशां कण्ठे तारावल्येकावल्येकयष्टिका 'सैव नक्षत्रमाला स्यात्सप्त
विंशतिमौक्तिकैः' इत्यमरोक्ता नक्षत्रमालाख्याऽनुहारिणी मनोहरा हारलतिका
तस्या निर्माणकर्मण्यणुका निपुणाः। ‘अणुको निपुणाल्पयोः' इति मेदिनी । शार्दूलविक्री
डितं वृत्तम् ॥ १०० । [ ललाटेति । भालमध्य इत्यर्थः । भद्रेति । भद्रः कल्या
णकरो यः श्रीरसः श्रीखण्डारूयचन्दनरसस्तेन यचित्रमदुतमेतादृशं याचित्रितं चित्र
काख्यातिलकरचनाजातं तत्कुर्वन्तीति तथेत्यर्थः । शृङ्गारशास्त्रे ज्योत्स्नाभिसारिकाणां
भाले चन्दनतिलकमपि प्रसिद्धमेवेति भाव । अत एवोक्तं गीतगोविन्दे ।

'अत्रान्तरे च कुलटाकुलवत्र्मपात
संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृदावनान्तरमदीपयदंशुजालै
र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः’ इति ।


 रूपकाद्योऽलंकाराः ] || १०० ।।
 गुरुराजस्य श्रीशंकरस्य कीर्तिर्यशास्तलक्षणस्य चन्द्रस्य त्रैलोक्ये सौन्दर्यमत्यदुत
मस्ति यतो दिगङ्गनास्तत्कीर्तिचन्द्रमुत्सङ्गेऽङ्के निदधते धारयन्ति प्रसिद्धचन्द्रं तु सर्वा
दिगङ्गना नैवं कुर्वन्ति तथा ताराः किरणात्मकैर्हस्तैराकर्षिकाः प्रसिद्धचन्द्रस्तु नैवंविध
स्तस्य क्रमेण तारासु गमन प्रसिद्धेस्तथा द्यौस्तं रागाद्वलम्ब्य सदैव चुम्बति नतु