पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:४]
१३३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


कलशाब्धिकचाकचिक्षमं
क्षणदाधीशगदागदिमियम् ॥
रजताद्रिभुजाभुजिक्रिय
चतुरै तस्य यशः स्म राजते ॥ ९८ ॥
परिश्रुद्धकथा निर्जितो
यशसा तस्य कृताङ्नः शशी ।।
स्वकलङ्कनिवृत्तयेऽधुनाऽ
प्युदधौ मज्जति सेवते शिवम् ॥ ९९ ॥




गुरुः श्रीशंकरः स्तुतिगिरां वैदेशिको विदेशोऽगोचरः कथं न कथमपीत्यर्थः । शार्दू
लविक्रीडितं वृत्तम् ॥९७॥ [साहंकारेति । वैदेशिको विदेशादागतो वैदेशिक अा
त्मदेशीय एव हि लोके दानादिपात्रं प्रायो भवति न त्वन्यदेशीय इतेि लोके प्रसिद्ध
मेव । तथा च जलद इत्यन्तविशेषणविशिष्टो देशकः श्रीशंकराचार्यः। स्तुतिगिराम्।
वैदेशिको निरुक्तरीत्याऽपात्रं कथं स्यादपि तु नैव स्याकि तु स्तुतिगिरां पात्र
मेव स्यादिति योजना । * जङ्घालोऽतिजवः ' इत्यमरः । लुप्तोपमारूपकादयोऽ
लंकाराः ] || ९७ ।।
 अथ श्रीशंकरस्य यशो वयति । कलशेति । कचेपु कचेषु केशेषु केशेषु गृहीत्वेदं
युद्धं प्रवृत्तं कचाकवि । तत्र तेनेदमिति सरूप इति समासः । अन्येषामपि दृश्यत इति
पृर्वपदान्तस्य इीर्ध । 'इच्कर्मव्यतिहारे’ इतीच्पमासान्तः । कलशा.िवः क्षगिन्विम्तेन
कचाकचियुद्धे क्षमं शान्तं पुनश्च गदाभिश्च गदाभिश्च पट्टत्येदं युद्ध प्रवृत्तं गदागदि
क्षणदावीशेन निशाध-धरेण चन्द्रेण गदागदि धियं यस्य पुनश्च भुजैश्च भुजंश्च पहृत्येदं
युद्धं प्रवृत्तं भुजाभुजि रजताद्रिणा कैलासगिरिणा भुजाभुजयुद्दलक्षणा क्रिया यस्य
तत्तस्य श्रीशंकरस्य चतुरं यशो राजते स्म । वियोगिनी वृत्तम् ॥९८॥ [ कलशेति ।
अत्र मञ्चाः क्रोशन्तीत्यादिवजहत्स्वार्थलक्षणया कलशपदेन तद्रतं क्षीरं लक्ष्यते ।
तथैव कानोटकादीनां प्रायः प्रयोगदर्शनादन्यथोक्तमयोगनिर्वाहाभावादमरममेदिन्या
घखिलनानार्थकोशेषु कुत्रापि क्षारवाचकत्वादर्शनाच । एवं च क्षीराकलशशाब्दस्य
ब्धिना सह यत्कचाकचि कचेषु कचेपु गृहीत्वेदं युद्धं प्रवृत्तं कचाकवि तत्र क्षमं दक्ष
क्षीराब्धितिरस्कारसमर्थमित्यर्थः । क्षणदेति । क्षाराविकुमारीभूनामृतकरस्यापि निरा
सचतुरामति यावत् । प्रतीपमलंकार: ] ॥ ९८ ।।
 कः परिशुद्ध इति परिशुद्धानां कथामु चन्द्रः परिशुद्ध इति केनचित्कथिते सक
लङ्कात्तस्मान्निष्कलङ्गं श्रीशंकरैयशः परिशुद्धमित्यपरेणोक्त तस्य यशसा नितरां जित: