पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


लोकालोकदरि प्रसीदसि चिरात्कि शंकरश्रीगुरु
प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य संतुष्यसि ॥
त्वं चाप्युत्पलिन प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो
रित्थं प्रश्रगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥ ४ ॥
दुर्वारास्वर्वगर्वाहितबुधजनतातूलवातूलवेगो
निबधागाधबोधामृतकिरणसमुन्मेषदुग्धाम्बुराशिः ॥
निष्प्रत्यूहं प्रसर्पद्रवदवदहनोदूतसंतापमेघो
जागर्ति स्फीतकीर्तिर्जगति यतिपतिः शंकराचार्यवर्यः ।। ५ ।।




सह या मैत्री तस्याः पात्रीभूता ततुल्या प्रभूता विशाला यातिपतेः कीर्तिमाला जयति
सर्वोत्कर्षेण वर्तते। स्रग्धरा वृत्तम् ॥१०३॥ [ सोत्कण्ठेति । उत्कण्ठयोत्साहेन साहेि
तस्तथा स चासावकुण्ठकण्ठीरवश्चेति तथा परमोत्साहशाल्यप्रतिहतशक्तिसिंह इत्यर्थः ।
सिंहः कण्ठीरवः' इति त्रिकाण्डशेषः । प्रतीपलुप्तोपमादयोऽलंकाराः ] ।। १०३ ॥
 कमलिनी लोकालोकारूयपर्वतकन्दरां पृच्छति हे लोकालोकदार त्वं विरात्प्रसीद
सि किं शंकराख्यश्रीगुरोः प्रोद्यत्कीर्तिलक्षणचन्द्रमेव प्रियतमं सम्यगालिङ्गन्य संतुष्य
स्येवं पृष्टा लोकालोकदरी कमालिनीं पृच्छति ह उत्पालानि त्वं चापि चिरात्प्रहृष्यसि
तत्र महर्षे को हेतुरितीत्थं तयोर्दरीकमलिन्योः प्रश्रगिरां स्मेरत्वं विकसितवदनत्वमे
वोत्तरमभूत् ॥४॥ [ हे लोकालोकदरि त्वम् । शंकरेति । एतादृशम् । पियतमं चि
रात्संश्लिष्य प्रसीदसि किंवा संतुष्यसीति वदेत्यन्वयः । त्वं चेत्यादि तु सरलमेव ।
इहातिशयोक्तिलुप्तोपमारूपकोत्प्रेक्षादयोऽलंकाराः । अदुतानुप्राणितः शृङ्गारोऽपि
रसः । शार्दूलविक्रीडितं वृत्तम् ॥ १०४ ॥
 दुर्वाराऽनल्पगर्वाऽहिता पण्डितजनैतैव तूलः कापसकणस्तस्य वातूलवेगो वात्यावेग
स्लथा बाधरहितो योऽगावो बोधस्तत्त्वज्ञानं स एवाभृतकिरणश्चन्द्रस्तदुन्मेषे' तदाविर्भावे
क्षीरसमुद्रस्तथा निष्प्रत्यूहं निर्वित्रं पसर्पतः संसारदावामेरुदूतस्य संतापस्य मेघ एवं
भूतः । स्फीता विशाला कीर्तिर्थस्य स शंकरश्चासावाचार्यवयों यातिपतिर्जगात जागर्ति ।
स्रग्धरा वृत्तम् ॥ १०५ ॥ [ दुर्वारेति । दुर्वारो दुर्निरस एतादृशो योऽखर्वग
वऽतिमहाभिमानस्तत्राऽऽहिता दैवादाभिषिक्ता यद्वा तेनाहितमनिष्टं यस्या एतादृशी
या बुधजनता भेदवादिपण्डितजनजातिः सैव तूलं नीरसत्वात्फल्गुत्वात्पेलवत्वाच तूलं
कापसाद्य कृत्रिमतन्तुजालं प्रसिद्धमेव तस्य वा तूलो वातसमूह एतादृशो यो वेगो
वात्याविशेष इत्यर्थः । तथा । निबधेति । निबधः कालत्रयेऽप्यविनाश्यत एवागा
धोऽतलस्पशोऽनन्त इति यावत् । एतादृशः । अत एव । बोधेति । बोधो ब्रह्मात्मै


१ घ. 'हितप'। २ घ. ‘न समुदायएव । ३ क. 'षे क्षी"।