पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया
क्षीरैः पात्रधियाऽर्पिता युधि जितालुब्धा बलादिक्षुतः ॥
न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्विरां
माधुर्यस्य समृद्धिरद्रुततरा नान्यत्र सा वीक्ष्यते ॥ ९१ ॥
करेण ऋणीकृतं मृगमदेनाधीत्य संपादितं
मछीभिश्विरसेवनादुपगतं क्रीतं तु काश्मीरजैः ॥
प्राप्त चौरैतया पटीरतरुणा यत्सैौरभं तद्रिरा
मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥ ९२ ॥
अप्सां द्रप्सं मुलिप्सं चिरतरमचरं क्षीरमद्राक्षमिक्षु
साक्षाद्राक्षामजक्ष मधुरसमधयं प्रागविन्दैमरन्दम् ।।
मोचामाचाममन्यो मधुरिमगरिमा शंकराचार्यवाचा
माचान्तो हन्त किं तैरलमपि च सुधासारसीसारसीन्ना ॥ ९३ ॥




 किंच यस्मान्मधुना माक्षिकेण स्वकीया मधुरता यासु विक्रीता यस्माच द्राक्षया
निजा मधुरता मुदा याभ्यो दत्ता यस्माच दुग्धैर्निजा मधुरता पात्रबुद्धया यास्वर्पिता
यस्माच युधि जितादिक्षुतस्तदीया मधुरता बलाद्याभिर्लब्धा हन्तेति हर्षे यस्माच
सुधयाऽमृतेन चोरभयेन निजा मधुरता यासु न्यस्ता न्यासतया स्थापिता त एतस्मा
तस्य श्रीशांकरस्य गिरां तथाभूतानां गिरां वा माधुर्यस्य साऽदुततरा समृद्धिरन्यत्र
नैव दृश्यत इत्यर्थः ॥ ९१ ॥ [ गम्योत्प्रेक्षादिरलंकारः ] ॥ ९१ ॥
 किंच यदीयं सौरभं करेणीकृतमृणतया गृहीतम् । वाक्यत्वेन संहिताया अ
विवक्षणादसंधिः । तथा यदीयं सौरभं मृगमदेन कस्तुरिकयाऽधीत्य संपादितं तथा
मलीभिर्मालतीभिश्विरसेवनादुपगतं प्राप्त तथा काश्मीरजैस्तु तदीयं सौरभं क्रीतं मौ*-
ल्येन गृहीतं तथा पटीरतरुणा चन्दनवृक्षेण तत्सौरभं चैौरतया प्राप्त तस्य श्रीशंकर
स्य गिरां तथाभूतानां गिरां वाऽक्षय्यं मह्यक्षयं माहात्म्यं तस्मात्तस्य श्रीशंकरस्य तस्य
गिरां सौरभस्य महिमाऽयमन्यादृशाः सर्वलोकविलक्षणो धन्य इत्यर्थः ॥ ९२ ॥
[ महितस्य पूजितस्य । अन्यादृशो लोकोत्तर एव । प्रतीपविशेषगम्योत्पेक्षादयोऽ
लंकाराः ] ॥ ९२ ॥
 किंच सुलिप्सं सुरुच्यं द्रप्सं घने तरंदध्यप्साम् । भक्षणार्थस्य प्साधातोर्लडि
रूपम् । तथा क्षीरं चिरतरं बहुकालमचरम्। भक्षणार्थस्य चरधातोर्लङि रूपम् । तथे



 सर्वेष्वादर्शपुस्तकेष्वेवमेवोपलभ्यते स च प्रज्ञाद्यणा कथंचिद्योज्यं मूल्यमिति तु सम्यक् ।


 १ ख. ग. घ. चोरतया । २ क. ग.हीत तं"। ३ ख. ग. घ. चोरतया । ४ घ. घ. रद्दध्य'।