पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१२९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


धारावाहिमुखानुभूतिमुनिवाग्धारासुधाराशिषु
क्रीडन्द्वैतिवचःसु कः पुनरनुक्रीडेत मूढेतरः ॥
चित्रं काश्चनमम्बरं परिदधचित्ते विधत्ते मुहु
कचित्कचरदुष्पटचरजरत्कन्थानुबद्धादरम् ॥ ८९ ॥
तत्तादृक्षमुनिक्षपाकरवचःशिक्षासपक्षाशय
क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकाङ्क्षति ॥
क्षां क्षेपयति क्षितौ खलु सितां नेझुं क्षणं प्रेक्षते
द्राक्षां नापि दिदृक्षते न कदलीं क्षुद्रां जिघृक्षत्यलम् ॥ ९० ॥




सरित्पतिः' इत्यमरात्समुद्रः स एवाऽऽकरः सूक्तिरत्नखनिस्तनेत्यर्थः][उन्मीलदिति ।
एतेन व्यङ्गन्याद्यथैसौष्ठवं व्यज्यते] [ मन्दारेति । मन्दारदुः कल्पद्रुमस्तस्य ये
मरन्दा मकरन्दास्तेषां यद्वन्दं तस्य यद्विलुठन्माधुर्यं तेन धुर्याः श्रेष्टा इति यावत् ।
एतेन शब्दसौष्ठवमपि तत्र सूचितम्] [ अत्र लुप्तोपमादयोऽलंकाराः]॥८८ ॥
 किंच धारावाह्यनवच्छिन्नं यत्सुखं तस्यानुभूतिरनुभवो याभ्यस्तथाभूतमुनिवाग्धारा
लक्षणसुधाराशिषु क्रीडन्सन्द्वैतेनां वचनेषु विषकल्पेषु पुनर्खदन्यः कः क्रीडेदपितु
मूढ एव तत्र क्रीडां कुर्यात्तत्र दृष्टान्तः । चित्रं विचित्रं सुवर्णमयं वस्त्रं परिदधत्पुनः
कचराणां मलदूषितानां दुष्टानां पटचराणां जीर्णवस्राणां या जर्जरीभूता कन्था तस्या
मनुबद्धो य आद्रस्तं कचिन्मनसि धत्तेऽपितु नैव धत्त इत्यर्थ । पाठान्तरे तामनुब
द्वादरं यथा स्यात्तथेति व्याख्येयम्।'कचरं मलदूषितम्’ ‘पटचरं जीर्णवस्रम्' इत्यमरः
॥ ८९ ॥ [ क्रीडजीवन्मुक्तिजलक्रीडासुखमनुभवन्सन्नित्यर्थः ] [ रूपकार्थान्तरन्या
सादयोऽलंकाराः ] ॥ ८९ ॥
 कच तत्तादृक्षेस्तथाभूतैर्मुनिनिशाकरवचोभिर्मुनिचन्द्रवचनैर्या शिक्षा तया सपक्षोऽ
६वरूपस्वपक्षसहितस्तदवलम्ब्याशयोऽन्तःकरणं यस्य शिक्षायाः सपक्षोऽधिकरण
भूत आशयो वा यस्य स बुवजनः क्षीरं पयः क्षारं पश्यति क्षौद्रं माक्षिकं नाऽऽका
क्षति तथा सितां शर्करां बुद्ध्वा भूमौ क्षेपयति पातयति तथेक्षं क्षणमात्रमपि
न मक्षते तथा क्षुद्रां कदलीं न जिघृक्षति धातुमपि नेच्छति ॥ ९० ॥ [ तदिति ।
तत्तस्माद्धेतोः । तादृक्षेति । तादृक्षं तादृशं निरुक्तानन्तगुणमेतादृशं यन्मुनिक्षपाकर
वचः श्रीशंकराचार्थरूपचन्द्रवाक्यामृतं तस्य या शिक्षा पूजितोपदेशस्तेन स पक्षी
नश्चितसाध्यवानाशयोऽन्तःकरणं यस्य स तथा तद्वागमृतपरितृप्त इत्यर्थः ] [ प्र -
तपादिरलंकारः ] ॥ ९० ॥


१ क. ख, घ. रुक्षा । २ ग. "ख्यप'। ३ क. ख. घ. रुक्षां ।