पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१३१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


संतप्तानां भवदवथुभिः स्फारकर्तृरवृष्टि
र्मुक्तार्याष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः ॥
अद्वैतात्मानवधिकसुखासारकासारहंसी
बुद्धेः श्रुध्यै भवतु भगवत्पाददिव्योक्तिधारा ॥ ९४ ॥
आम्रायान्तालवाला विमलतरसुरेशादिसूक्ताम्बुसिक्ता
कैवल्याशापलाशा विबुधजनमनःसालजालाधिरुढा ॥
तत्त्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया द्विजैर्या
सा मे सोमावतंसावतरगुरुवचोवछिरस्तु प्रशस्त्यै ॥ ९५ ॥




क्षुमद्राक्षं तथा प्रत्यक्षेण द्राक्षामजक्षं भक्षितवान्। ‘जक्षभक्षहसनयोः' इति स्मरणात् ।
तथा मधुरसं माक्षिकरसमधयं पीतवांस्तथा मरन्दं मकरन्दं प्रागविन्दं पूर्वं लब्धवांस्तथा
मेोचा कदली ।

‘कदली वारणबुसा रम्भा माचाऽशुमत्फला '


 इत्यमरः। तामाचामं भक्षितवान्। अदनार्थस्य चमुधातोर्लङि मिपि ‘ष्ठिवुझमुचमाम्’
इति दीधे च रूपम् । इदानीं त्वन्योऽतिविलक्षणः श्रीशंकराचार्यवाचां मधुरिम्णो
माधुर्यस्य गरिमाऽऽचान्तो हन्तेति हर्षे तैप्सादिभिः किं यतः सुधाया अमृतस्य
सारसी सारस्यं तस्याः सारस्य सीम्राऽप्यलं कृत्यं नास्ति । स्रग्धरा वृत्तम् ॥ ९३ ॥
[ सुलिप्समिति सर्वत्रसंबध्यते । सुतरां लिप्सा लब्धुमिच्छा यत्र विषये तत्तथेत्यर्थः ]
[ तथा मागिति सर्वत्र । वक्ष्यमाणवाणीरसास्वादात्पूर्वमित्यर्थः ] [ प्रतीपविशेषादि
रलंकारः ] ॥ ९३ ॥
 किंच ‘दवथुः परितापः स्यात्' इत्यमराद्रवदवथुभिः संसारपरितापैः संतप्तानां स्फारा
विशाला कपूरस्य वृष्टिः पुनश्च मोक्षलक्ष्म्या मृगाक्ष्या अङ्गनायाः प्रकृतिविमला स्वभा
वतो विमला मुक्तायष्टिर्मुक्तामयी हारलतिका पुनश्चाद्वैतात्मैवानन्तसुखस्याऽऽसारेण
प्रसरणेन कासारस्तडागस्तस्य हंसी ।

'अभासारः स्यात्पसरणे वेगवृष्टौ सुहृद्वले'


 इति मेदिनी । एवंभूता भगवत्पादस्य श्रीशंकरस्य दिव्योक्तिधारा बुद्धेः शुद्धयै
भवतु । मन्दाक्रान्ता वृत्तम् ।। ९४ ॥ [मुत्तेति । मौक्तिकलतिकेति यावत् ।
अद्वैतेति । अद्वैतात्मनोऽनवधिकं यत्सुखं तदनुसंधानानन्दः स एवाऽऽसारो ‘धारा
संपात आसारः' इत्यमराद्धारासंघाविनिपातस्तत्पूरितो यः कासारो जीवन्मुक्तावित
पद्माकरस्तस्य हंसीत्यर्थः । रूपकलुप्तोपमादयोऽलंकाराः ] ॥ ९४ ॥
 आाम्रायान्ता वेदान्ता एवाऽऽलवालं सर्वतोरक्षा भित्तिर्यस्याः पुनश्चः विमलतर


१ क. 'तिनिमला ।