पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१२१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


वारी चित्तमतङ्गजस्य नगरी बोधात्मनो भूपते
द्रुरीभूतदूर्वरन्तदूर्वदझरी हारीकृता सूरिभिः ।।
चिन्तासन्ततितूलवातलहरी वेदोछसचातुरी
संसाराब्धितरीरुदेति भगवत्पादीयवाग्वैस्वरी ॥ ७७ ॥




धानादल्पगृहविशेषश्चेति तथाऽत्र विहरन्ती या निलिम्पानां शोभा निलिम्पाद्युषदः'
इति त्रिकाण्डशेषाद्देवानामियं नैलिम्पा नैलिम्पी वा सा चासौ कलेोलिनी नदी चेति
तथा तस्याः स्वर्धन्याः क्षेोणाशो भगीरथाख्यः क्षितिपतिस्तस्य प्रियं सगरोद्धारणादि
तत्करोतीति तथा यन्नवं गौतमार्थे यत्प्राचीनमवतरणं गङ्गायाः समभूदेव तदपेक्षयाऽभि
नवमेतादृशं यदवतरणं भूलोकं प्रत्यागमनं तस्य योऽवष्टम्भोऽवलम्बस्तेन यो गुम्फः पर
मनिर्मलातिवेगविलोलशुक्रुशीतलसुमधूलीरसालजलकलोलकोलाहलकलनविशेषस्तं छि
न्दन्ति स्वसैौन्दर्येण तिरस्कुर्वन्तीति तथेत्यर्थः । एतादृशोऽत एव गर्जन्तः सन्तः
शंकरेति । शं कल्याणमैहिकादिनिखिलपुमथै करोतीति तथा स चासौ गुरुर्हितोप
देष्टा चेति तथा स एव क्षोणीधरेन्द्रः सुमेरुस्तस्योदरं तस्मादित्यर्थः । वाणीति । वा
क्तरङ्गिणी प्रवाहा इत्यर्थः । यद्यवतरन्त्याविर्भवन्ति । तर्हि । दुर्भिक्ष्विति । दुष्टाः
शाक्यादयो नास्तिका ये भिक्षवो भिक्षाचरणशीलास्तदूपं यदुर्भिक्षं महानर्थकाल
स्तस्मादित्यर्थः। भयं कनु नैव कुत्राचिदपि देशे काले भयं भवतीत्यन्वयः । निरुक्तवाणी
तरङ्गिणीनिराणामेवामृतमयत्वेनसकलानार्थनाशकत्वसंभवात्रैव भीसंभावनाऽपीति भावः।
मतीपरूपकादयोऽलंकाराः ] ॥ ७६ ॥
 किंच भगवत्पादीया वैखर्थकारादिक्षकारान्तवर्णमालारूपा वागुदेति जयति तां
विशिनष्टि । चित्तलक्षणस्य गतङ्गजस्य हस्तिनो वारी बन्धिनी ‘वारी स्याद्रजबन्धिन्याम्'
इति मेदिनी । तथा बोधात्मकस्य राज्ञो नगरी तथा दूरीभूता दुरन्तानां दुर्वेदतां
दुर्वादिनां झरी प्रवाहो यस्यास्तथा सूरिभिहरीकृताऽतिप्रेम्णा हारवत्कण्ठे कृता तथा
चिन्तासन्ततिलक्षणस्य तूलस्य कापसलवस्यापाकरणे वातस्य वायोर्लहरी प्रवाहस्तथा
वेदस्योलसन्ती चातुरी चित्तेतिपाठे चेतैनाया इति व्याख्येयम् । तथा संसारलक्षण
समुद्रस्य तर्युद्धारहेतुभूता नौका तथाचैवंभूता शंकरस्य वाणी सर्वोत्कर्षेण वर्तत
इत्यर्थः । अत्र चित्तादेर्भिन्नशब्दवाच्यमतङ्गजत्वाद्यारोपेण वैखर्या वारीत्वाद्यारोपबो
धनाद्वेदभाजे रूपकम् । वाचके भेदभानि वेत्युक्तः ॥ ७७ ॥ [ दूरीभूतेति । दूरी
भूता पराकृतत्वेन दिगन्तं गता दुरन्ता जीवकोटिनिविटैः कदाऽप्यनिरस्या एतादृशा
ये दुर्वेदा दुष्ट वदन्तीति दुर्वेदाश्चार्वाकादिसांख्यान्तनिखिलभेदवादिनस्तेषां वायूपिणी


१ ख. ग. घ, तनताया ।