पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


भट्टभास्करविमर्ददुर्दशा
मजदागमशिरःकरग्रहा ॥
हन्त शकरगुराागरः क्षर
न्त्यक्षरं किमपि तद्रसायनम् ॥ ७५ ॥
जाटोटङ्कजटाकुटीरविहरनैलिम्पकछेोलिनी
क्षेोणीशप्रियकृन्नवावतरणावष्टम्भगुम्फच्छिदः ॥
गर्जन्तोऽवतरन्ति शंकरगुरुक्षोणीधरेन्द्रोदरा
द्वाणीनिझेरिणीझराः क नु भयं दुर्भिक्षुदुर्भिक्षतः ॥ ७६ ॥




 किंच भट्टभास्करारूयेन सवैशंकरवादिना यो विमर्दस्तेन दुर्दशायां मज्जातामाग
मशिरसां वेदान्तानां करग्रहा हस्तावलम्बिन्य उद्धारिका इति यावत् । एवंभूता
श्रीशंकरगुरोर्गिरो हन्तेत्याश्वयें हर्षे वा किमपि वतुमशक्यं तत्प्रख्यातं परमरसाश्र
यभूतमक्षरं क्षरन्ति स्रवन्ति । रोनराविह रथोद्धता लगौ' ॥७५॥ [शंकरेति । श्रीमद्भ
गवत्पादाचार्यस्येत्यर्थः] [ किमप्यद्वैतब्रह्मात्मैक्यत्वादवाङ्मनसगम्यम् । एतादृशम् ।
तान्निरुक्ताद्वैतैक्यरूपम् । रसेति । रसस्य षड्रसवरतरस्य मधुररसस्याऽऽयनं स्थानं
तथा यावन्मधुरिमनिधिभूतममृतमित्यर्थः । पक्षे रसस्य पारदस्याऽऽयनमाश्रयी भूतं

‘रसायनं विषेऽपि स्याज्जराव्याधिभिदौषधे'


 इति मेदिन्याः प्रसिद्धमेवेति यावत् । अत एव । अक्षरमविनाशिफलमित्यर्थः ।
क्षरान्त वर्षन्तीति योजना । जलादौ मग्नस्योद्धरणोत्तरं तदुरवस्थोपशान्त्यर्थं प्रय
च्छन्तीति लोके प्रसिद्धमेवेति भावः । रुपकादिरलंकारः ] ॥ ७५ ॥
 जटाटङ्कस्य शिवस्य जटालक्षणेषु कुटीरेषु हस्वकुटीषु * कुटीशमीशुण्डाभ्योरः'
इति रः । विहरन्ति या नैौलिम्पकलोलिनी निलिम्पानां देवानामिदं नैलिम्पं त्रिविष्टपं
तत्तरङ्गिणी गङ्गा तस्याः क्षोणीशास्य राज्ञो भगीरथस्य प्रियकृद्यदपूर्वमवतरणं तेनाव
ष्टम्भगुम्फः स्तम्भानां ग्रन्थनं तं छिन्दन्तीति तथा ते गर्जनां कुर्वन्तः श्रीशंकर
गुरुलक्षणस्य भूमिधरेन्द्रस्य हिमालयस्योदराद्वाणीलक्षणाया निझंरिण्यास्तराङ्गण्या
नद्या झराः प्रवाहा भवतरन्ति यत एवमतो दुष्टभिक्षुलक्षणदुर्भिक्षतः क नु भयं कापि
भयं नास्तीत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ।। ७६ ॥ [ जाटाटङ्गेति । ‘कठमर्देरै
वतजटाटङ्काव्ययाः' इति त्रिकाण्डशेषे जटाटङ्गेति शिवनामपर्यायाजटाटङ्कः शंकर
स्तस्यायं जाटाटङ्कः स चासौ जटालक्षण कुटीरः ‘कुटीरोऽल्पकुटी स्त्रियाम्' इत्यभि


१ क. ख.टाटीरज'। ग."टारीरज'। २ ग. घ.र्वसंक'। ३ क. ख. जाटाटीरस्य । ग. जाटा रीरस्य ।