पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
११९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


समशाभत तन्न तत्कुल
स च शीलेन परं व्यरोचत ॥
अपि शीलमदीपि विद्यया
ह्यपि विद्याविनयेन दिद्युते ॥ ७२ ॥
मुयशःकुसुमाच्चयः श्रय
द्विबुधालिर्गुणपछवोद्रमः ।।
सुरशाखीव रराज सूरिराट् ।। ७२ ।।
न च शेषभवी न कापिली
गणिता काणभुजी न गीरपि ।।
फणितिष्वितरामु का कथा
कविराजो गिरि चातुरीजुपि ॥ ७४ ॥




 तेन श्रीशंकरेण तस्य कुलं सम्यक्शोभां प्राप्तवत्स च श्रीशंकरः शीलेन साधुस्व
भावेन शुचिचरितेन वाऽत्यन्तमशोभत शीलमपि विद्यया दीप्तिमद्भूद्विद्याऽपि विन
येन नम्रीभावेन शुशुभे ।। ७२ । [ समशोभतेति । दिद्युते दीप्ता बभूवेत्यर्थ . । एका
वल्यलंकारः ] ।। ७२ ।।
 किच सूरिराट्पण्डितराज: श्रीशंकरः कल्पवृक्षो यथा राजते तथा रराज यतः शोभन
यशेोलक्षणपुष्पाणामुचयो निचवयो यस्मिन् । श्रयन्त आश्रयन्तो विबुधाः पण्डिता
एवालयो भ्रमरा यस्मिञ्श्रयतां पाण्डितलक्षणानां देवानामालिः पङ्गिर्यत्रेति वा गुणलक्ष
णानां पलवानामुद्रम उद्भवो यस्मादवबोधस्तत्त्वज्ञानमेव फलं यस्मिन्क्षमैव रसो यस्मिन्नत
इत्यर्थः ।। ७३ ।॥ [ पूर्णोपमालुप्तोपमारूपकलपाश्चालंकारः ] ।। ७३ ।।
 किंच कविराजः श्रीशंकरस्य गिरि वाण्यां चातुरी पेवितवत्यां सत्यां पातञ्जली
वाणी न च गणिता न च कापिली गीर्गणिता नापि काणादी गार्गणिताऽन्यासु ना
स्तिकानां गीषु का कथा ॥ ७४ ॥ [ कवीति । कवीपु वाल्मीक्यादिषु मध्ये राजत
इति तथा तस्य सकलकविशिरोमणेः श्रीभगवत्पादभ्येत्यर्थः ] [ शेपेति । शेपानद
वतारात्पतॐलेर्भवो यस्थाः सा तथेत्यर्थः । योगशास्त्रं हि पतञ्जलिपणीतमिति तु
प्रसिद्धमेव] [काणेति । कणभुक्संबन्विनीत्यर्थः] [काव्यार्थापत्तिग्लंकारः । तदुक्तम् ।

‘कैमुत्येनार्थसंपत्तिः काव्यार्थापत्तिरुच्यते ।
स जितस्त्वन्मुखेनेन्दु: का वार्ता सरसीरुहाम्' इति ]।। ७४ ।।




 सर्वेष्वप्यादर्शपुस्तकेष्वेवमेव दृश्यते गौरादेराकृतिगणत्वाच डीपिति बोध्यम् ।


१ ख. घ, प्राऽऽप स च । २१ क. घ. "न्तथाऽऽश्र'।