पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


कथादपात्सपत्कथकबुधकण्डूलरसना
सनालाधःपाते स्वयमुदयमत्रो ब्रतिपतेः ।
निगुम्फः सूक्तीनां निगमशिखराम्भोजमुरभि
जर्जयत्यद्वैतश्रीजयबिरुदघण्टाघणघणः ॥ ७८ ॥
कस्तूरीघनसारसौरभपरीरम्भमियंभावुका
स्तापोन्मेषमुषो निशाकरकराहंकारकूलंकषाः ॥
द्राक्षामाक्षिकशर्करामधुरिमग्रामाविसंवादिनो
व्याहारा मुनिशेखरस्य न कथंकारं मुदं कुर्वते ॥ ७९ ॥




या झरी प्रवाहसरणिर्यया सा तथेत्यर्थः । अत एव । सूरिभिः पण्डितः । हारीकृता
कृदि मुक्ताहारवन्निहितेत्यर्थः । तरीरिति च्छेदः ।

'अनवीतश्रीतरीलक्ष्मीहीधीश्रीणामुदाहृतः ।
सप्तस्त्रीलिङ्गजातीनां सोलापो न कदाचन'


 इति वचनात् । वागिति । वागिव साक्षात्सरस्वतीव वैखरी तुरीयवाणीत्यर्थः ।
लुप्तोपमारूपकादयोऽलंकाराः ॥ ७७ ॥
 किंच ब्रातिपतेः श्रीशंकरस्य सूक्तीनां निगुम्फो ग्रन्थनं जयति यः कथागर्वेणोत्स
पैतामुचलतां कथकानां मध्ये ये बुधौस्तेषां कण्ड्रा व्याप्ता या जिव्हा तस्या नाभिस्थ
नालेन सहावःपाते स्वयमुदयमत्रो वेदवत्स्वयं प्रादुर्भूतो वादिजिह्वास्तम्भनादौ विनियु
क्तः षटत्रिंशद्वर्णात्मको बगलामुख्यारूयो मम्रः पनश्च निगमशिखराणि वेदान्तास्तल
क्षणकमलानां सुरभिः सुगन्धिः पुनश्चाद्वैतलक्ष्म्या जयस्य बिरुद्घण्टायाः पख्यातिक
राया घण्टाया घणघणस्तदात्मकः शब्द इत्यर्थः ।

'निद्धारोपणोपायः स्यादारोपः परस्य यः ।
तत्परंपरितं श्लिष्टे'


 इत्युक्तपरंपरितरूपकान्तर्गतं मालारुरूपकमत्र द्रष्टव्यम् ॥ ७८ ॥ [ कथेति ।
ब्रतिपतेर्बह्मचर्याश्रमशालिशिखामणेः घणेत्याद्यनुकरणम् । जयतीति योजना । तत्र
हेतुः । कथादर्येत्यादि । कथाऽनेकवतृकः पूर्वोत्तरवाक्यपरंपरा सैव दरी दुष्प्रवे
श्यत्वादिना कन्दरा तया हेतुभूतयेत्यर्थः । उदिति । उत्कर्षेण तारध्वन्यादिना
सर्पन्ती पक्षे प्रतिध्वन्यादिना मसरणशीला रूपकलुप्तोपमापरिकरादयोऽलं
काराः ] || ७८ ॥
 किंच कस्तूरीघनसारयोः कस्तुरीकर्परयोः सौरभं सुरभिस्तस्य परीरम्भः परिष्वङ्ग


१ घ. 'दर्योत्स'।२ . घ. धास्त एव वा बुधास्ते'।