पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।

यदि हाटकवछरीत्रयी
घटिता स्फाटिककूटभृत्ती ॥
स्फुटमस्य तया कटीतटी
तुलिता स्यात्कलितत्रिमेखला ॥ ४५ ॥
आदाय पुस्तकवपुः श्रुतिसारमेक
हस्तेन वादिकृततद्वतकण्टकानाम् ॥
उद्धारमारचयतीव विबोधमुद्रा
मुद्धिभन्नतो निजकरेण परेण योगी ॥ ४६ ॥
सुधीरराजः कल्पद्रुमकिसलयाभौ करवरौ
करोत्येतौ चेतस्यमलकमलं यत्सहचरम् ।।
रुचेश्वोरावेतावहनि किमु रात्राविति भिया
निशादेराप्रातर्निजदलकवाटं शटयति ॥ ४७ ॥




 सुवर्णवीत्रयीयुक्ता स्फटिकमयस्य पर्वतस्य तटी यदि भवेत्तदा तया तादृशाया
कलिता संपादिता त्रिमेखला यस्यां साऽस्य श्रीशंकरस्य कटीतटी तुलिता स्यात्
॥ ४५ ॥ [ स्फाटिकेति । स्फटिकस्येमाने स्फाटिकानि तानि कूटानि “अयोधने
शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्' इत्यमराच्कृङ्गाणि तानि बिभर्तीति तथा तस्य तटी
नितम्बस्थलीत्यर्थः ][ संभावनादिरलंकारः ] ॥ ४५ ॥
 अथ तदीयकरौ वर्णयत्यादायेति द्वाभ्याम् । पुस्तकमेव वपुः शरीरं यस्य तच्छु
तीनां सारमेकहस्तेन वामकरेण योग्यादाय ज्ञानमुद्रां तर्जन्यङ्गष्ठसंयोजनरूपामुद्विभ्रता
परेण दक्षिणेन निजहस्तेन वादिकृतानां तस्मिञ्श्रुतिसारे स्थितानां कण्टकानामुद्धार
मारचयतीवेयुत्प्रेक्षा । वसन्ततिलका वृत्तम् ॥ ४६॥ [पुस्तकेति । पुस्तकरूपमि
त्यर्थः । श्रुतीति । उपनिषद्भागमिति यावत् ][ अत्रोत्प्रेक्षया वस्तुतः श्रुतिसारे क
ण्टकसंचारलेशोऽपि नैवास्तीति द्योत्यते ] ॥ ४६ ॥
 सुधीनां मध्ये राजत इति सुधीराट्तस्य श्रीशंकरस्यैतौ करवरौ कल्पद्रुमपलवतु
रुल्यावीत यदा यत्सहचरं यतुल्यममलकमलं चेतसि करोति तदा रुचेः कान्तेश्चोरा
वेतौ तत्रापि दिने किंवा रात्राविति भयेन रात्रौ चोराणामवकाश इति कृत्वा निशादेः
सूर्यास्तमारभ्य सूर्योदयपर्यन्तं स्वदलात्मकं कपाटं घटयति योजयति । शिखरिणी
वृत्तम् । ॥ ४७ ॥ [ पुनस्तावेव शिष्यादिमस्तकस्पर्शद्वारकयावत्तदभिलषितपूरकत्वेन
संवर्णयति । सुधीत्यादिशिखरिण्या ] [ कल्पेति । शिरस्पर्शमात्रेणैव यावदिष्टप्रदत्वा