पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१०७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

रुचिरा तदुरःस्थली बभा
वरस्फालविशालमांसला ।
धरणीमणोदितश्रमा
त्पृथुशय्येव जयश्रिपाऽऽश्रिता ॥ ४८ ॥
परिघप्रथिमापहारिणौ
शुशुभाते शुभलक्षणौ भुजौ ।।
बहिरन्तरशत्रुनिग्रहे
विजयस्तम्भयुगीधुरंधरौ ॥ ४९ ॥
उपवीतममुष्य दिद्युते
बिसतन्तुक्रियमाणसौहृदम् ॥
शरदिन्दुमयूखपाण्डिमा
तिशयोछङ्घनजाइधिकप्रभम् ॥ ५० ॥




रक्तत्वादिना सुरवरुशिखराङ्कुरसुरुचिरावित्यर्थः ] [ करेति । आजानुलम्बमान
त्वात्करश्रेष्ठावित्यर्थः ] [ अत्र लुप्तोपमेोत्प्रेक्षादयोऽलंकाराः ] ॥ ४७ ॥
 अथ तस्योरःस्थलं वर्णयति । अरस्फालवत्कवाटफलकवद्विशाला चासौ मांसला
मांसव्याप्ता चातिमनोहरा तस्योरःस्थली बभौ शुशुभे। धरण्यां भूमौ भ्रमणेनोदिताच्छ
माब्जयलक्ष्म्याऽऽश्रिता शाययेवेत्यर्थः ।। ४८ ॥ [ तदिति । तस्य श्रीभगवत्पादस्यो
रःस्थली वक्षोलक्षणा कृत्रिमभूमिरित्यर्थः । अररेति । ‘कपाटमररं तुल्ये' इत्यमरादरव
त्कपाटवत्स्फाला रलयोः सावण्यत्स्फारा विस्तीर्णा चासौ विशाला दीघौ चासँौ मां
सला पुष्टा चेति तथेत्यर्थः ] [ तत्रोत्प्रेक्षते । धरणीत्याद्युत्तरार्धेन । पृथ्वीपरिभ्रमणसं
जातश्रान्तेरित्यर्थः । एतेन विजयलक्ष्म्याः पृथ्व्यां न कुत्रापि विश्रान्तिलाभ इति
ध्वन्यते ] [पृथ्विति । विपुलविमलमृदुलशाय्येव स्थितेति योजना । एतेन तत्र सितभ
सिदोदूलितत्वेन शुछत्वमपि सूचितम् ] [ लुप्तोपमेोत्प्रेक्षादयोऽलंकाराः]॥४८॥
 अथ तदीयभुजौ वर्णयति बहिरन्तरशत्रुनिप्रहे परिघमरूयात्तापहरणशीलौ परि
घादधिकतरपरूयातिमन्तौ विजयस्तम्भयुगलस्य धुरं धरत इति तै' ततुल्यौ शुभलक्ष
णयुक्तौ श्रीशंकरस्य भुजौ शुशुभाते ॥ ४९ ॥ [ परिघेति । परिघस्य द्वाररोधकका
शविशेषस्य यः मथिमा पुष्टत्वं तदपहारिणौ तद्वत्परिपुष्टावित्यर्थः ] [ तत्रोत्पेक्षते
वहिरित्याद्युक्तराधेन । बहिःशत्रवो भेदवादिनः । अन्तःशत्रवः कामादय: [॥४९॥
 अथ तदीयं यज्ञोपवीदं वर्णयति । बिमतन्तुभिमृणालतन्तुभिः क्रियमाणं सौहृदं


ग. ता दु, ।