पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


पादौ पद्मसमौ वदन्ति कतिचिच्छीशंकरस्यानधौ
वक्त्रं च द्विजराजमण्डलनिभं नैतइयं सांप्रतम् ॥
प्रेष्यः पञ्चपदः किल त्रिजगति ख्यातः पदं दत्तवा
नम्भोजे द्विजराजमण्डलशतैः प्रेष्यैरुयास्यं मुखम् ॥ ३८ ॥
मुहुः सन्तो नैजं हृदयकमलं निर्मलतरं
विधातुं योगीन्द्राः पदकमलमस्मिन्निद्धति ॥
दुरापां शक्राचैर्वमति वदनं यन्नवसुधां
ततो मन्ये पमात्पदमधिकमिन्दोश्च वदनम् ॥ ३९ ॥




 केचिच्छूीशंकरस्यानघौ पादौ पद्मसमौ वदन्ति मुखं च चन्द्रमण्डलसमं वदन्ति
नैतद्वयं न्याय्यं यतः प्रेष्योऽनुचरो जगति रूयातः पञ्चपादः पद्ये पदं दत्तवांस्तथा
मुखं ब्राह्मणलक्षणचन्द्रमण्डलशतैः प्रेष्यैरुपास्यम् । अत्र नैतदित्यादिनोपमित्यनिष्पत्ते
रुद्धाटनात्प्रतीपालंकारः ।

वण्र्येनान्यस्योपमाया अनिष्पतिवचश्च तत्


 इत्युक्तेः । शार्दूलविक्रीडितं वृत्तम् ॥ ३८ ॥ [ भत्र पादवर्णनपकरणेऽपि मुख
वर्णनं तु कवेर्मनसि तत्कालावच्छेदेन मानसतन्मूत्र्याविर्भावेन तदाननानुसंधानादेवेति
ध्येयम् । अत्र प्रतीपविशेषो हेतुश्चालंकारः । तदुक्तम् ।

वण्र्येनान्यस्योपमाया अनिष्पतिवचश्च तत् ।
मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ।
हेतोर्हेतुमता सार्वे वर्णनं हेतुरुच्यते ।
असावुदेति शीतांशुर्मानच्छेदाय सुश्रुवाम्' इति ] ॥ ३८ ॥


 श्रीशंकरपादवदनयोः पत्रेन्दुभ्यामुत्कृष्टतां प्रकारान्तरेण दर्शयति । मुहुरिति ।
सन्तो योगीन्द्राः स्वीयं हृदयकमलं निर्मलतरं विधातुमस्मिन्हृदयकमले श्रीशंकरस्य प
दकमलं निदधति स्थापयन्ति । यद्यस्माचेन्द्राचैर्तुरापां दुष्पापां ब्रह्मलक्षणां नव्यां सु
धां मुखमुद्रिरत्युद्वमति । यद्यस्येति वा । ततस्तस्मात्पश्मात्पदं चन्द्राच मुखमुत्कृष्टं
मन्ये । शिखरिणी वृत्तम् ॥ ३९ ॥ [निदधति ध्येयतयाऽनुसंदधतीत्यर्थः । यद्यपीदं
जुगुप्साजनकत्वाद्ठीलमेव तथाऽपि प्रयोक्तुः कवेः श्रीमदाचार्यचरणादिचिन्तनरसावि
ष्टचेतस्त्वेन वदनवधानं तत्परिपोषकत्वादुणाधायकमेव नतु दोषावहमित्याकूतम्]॥३९॥


१ झ. नवसु।