पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१०१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


जयति स्म सरोरुहप्रभा
मदकुण्ठीकरणक्रियाचणम् ।।
द्विजराजकरोपलालितं
पदयुग्मं परगर्वहारिणः ॥ ३६ ॥
जलमिन्दुमाणिं स्रवेद्यदि
यदि पदं दृषदस्ततः सरः ॥
यदि तत्र भवेत्कुशेशयं
तदमुष्याङ्कघितुलामवामुपात् ॥ ३७ ॥




 अथ श्रीशांकरस्य पादाद्यवयवं वर्णयिष्यन्नादौ तदीयपदर्युग्मं वर्णयति । जयति
स्मेत्यादिना । सरोरुहस्य कमलस्य यः प्रभामदस्तस्य या कुण्ठीकरणक्रिया तया
वित्तं प्रतीतम् । ‘तेन वितश्रुप्चणपौ' इति सूत्रेण चणप्प्रत्ययः । यतो द्विजराजस्य
चन्द्रस्य करैः किरणैर्द्धिजराजानां विमाणां इस्तैश्चोपलालितं परेषां वादिनां गर्व हर्तु
शीलमस्यास्तीति तथा तस्य चरणयुग्मं जयति स्म ॥ ३६ ॥[ परेति । परे भेदवा
दिनस्तेषां यो गर्वो द्वैतस्थापनाभिनिवेशस्तं हरति तच्छीलस्तस्येत्यर्थः ] ॥ ३६ ॥
 यदि जलामिन्दुमणिं चन्द्रकान्तमाणिं स्रवेद्यदि च दृषदः कमलं भवेद्यदि च त
स्मात्कमलात्सरस्तडागो भवेद्यादि च तस्मिन्सरासि कुशेशायं भवेत्तदा तत्कमलममुष्य
पादसादृश्यं प्राप्नुयात् ।

‘संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये' ॥ ३७ ॥


 [अत्र भवेत्सरोरुहमिति त्यक्त्वा भवेत्कुशेशयमिति विशेषोक्त्या शयनं शयः कुशे
दर्मेषु शयो यस्य तत्तथेति व्युत्पत्तिसूचितश्लेषात्मकृतपदपक्षेऽपि योजनं ध्वन्यते
निरुक्तनायकस्य तदानीं ब्रह्मचारित्वेन दर्भशाय्यौचित्यादित्याशयः । अत्र औौढोक्ति
संभावनाश्लेषादयोऽलंकाराः । तदुक्तम् ।

‘प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतुत्वपकल्पनम् ।
कचाः कलिन्दजातीरतमालस्तोममेचकाः ।।
संभावना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये ।
यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव' इति ] ॥ ३७ ॥


१ य. 'युगं. व'।