पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
९९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

विदितं तव वत्स् ह्र्द्रतं
कृतमेभिर्न पुराभवे शुभम् ॥
अधुना मदपाङ्गपात्रता
कथमेते महितामवाप्नुयुः ॥ २८ ॥
इति तद्वचनं सं शुश्रुवा
निजगादाम्ब मपीदमर्पितम् ।।
दयनीयो यदि तेऽहमिन्दिरे ॥ २९ ॥
अमुना वचनेन तोषिता
कमला तद्भवनं समन्ततः ।।
कनकामलकैरपूरय
जनताया हृदयं च विस्मयैः ॥ ३० ।।
अथ चक्रभृतो वधूमये
मुकृतेन्तार्धमुपागते सति ।
प्रशशंसुरतीव शंकरं
महिमानं तमवेक्ष्य विस्मिताः ॥ ३१ ॥




 पुराभवे पूर्वजन्मनि मदपाङ्गस्य मर्दीयकृपाकटाक्षस्य पात्रतालक्षणां पूज्यताम् ॥२८॥
[ शुभं सुकृतम् । महितां पूजिताम् । एतादृशीम् । मदपाङ्गेति । मत्कृपाकटाक्षविष
यतामित्यर्थः ] ॥ २८ ॥
 इति तद्वचनं श्रुत्वा स उवाच । हेऽम्ब यद्यप्येवं तथाऽप्यद्येदमामलकारूयं फलं
मय्यर्पितं तस्य फलं ददस्व ह इन्दिरे यद्यहं तवानुकम्प्यः ॥ २९ ॥
 अमुना तथाभूतेन वचनेन श्रीशांकरेण वा तोषिता लक्ष्मीः सुवर्णामलकैः समन्ता
द्विजगृहमपूरयत् । जनसमुदायस्य हृदयं च विस्मयैरपूरयत् ॥ ३० ॥ [ अमुनेति ।
तुल्ययोगितालंकारः । तदुक्तम् ।

ण्यनामितरेषां च धर्मेक्यं तुल्ययोगिता ।
संकुचन्ति सरोजानि स्वैरिणीवदनानि च' इति ] ॥ ३० ॥


 अथ चक्रधरस्य िवष्णोर्वधूमये पूण्येऽन्तर्धानं गते सति तथाभूतं महिमानमवेक्ष्य
विस्मयं प्राप्ता जनाः श्रीशंकरमत्यन्तं प्रशशंसुः ॥ ३१ ॥


१ क. हि ।