पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
प्रथमोऽधिकारः

विपरीते कृते चात्र राजराष्ट्राद्यनर्थकृत् ॥
तत: समाचरेद्यत्नात् प्रतिष्ठा प्राक्प्रकारत ।
ततः सिद्धान्तसाङ्कर्यं नाचर्तव्यं कृतात्मभिः ॥
यद्यदिष्टतम लोके पूर्वसिद्धाविरोधि तत् ।
प्रतिग्राह्यमथान्योन्य विरुद्बं संत्यजेद्बुध" ॥ इति

 एव कालोत्तरे चतुर्विधपूजानिर्णयाध्याये-

"वैदिकैस्तान्त्रिकैर्वापि श्रौतैर्वापि द्विजोत्तम [१]
स्वयव्यक्ते तु भवने मित्रैर्वा देवमर्चयेत् ॥
ऋष्यादिपूजिते स्थाने पारम्पर्यक्रम विना ।
विशेष नाचरेत् किञ्चिद्राजराष्ट्रसमृद्धये " ॥ इति ।

 अस्मिन्नेवोत्तरत्र प्रायश्चित्ताध्यायेऽप्येतावेव श्लोकौ पठितौ । तत्रैव------

"यद्विम्बं येन शास्त्रेण समारब्धं पुरा द्विज ।
प्रासादं [२] वा ततस्तेन शास्त्रेणैव समर्चयेत् [३]
तच्छास्त्रमन्तरेणैव यो यजेदन्यवर्त्मना ।
राज्ञो राष्ट्रस्य कर्तुश्च स [४] नाश कर्तुमिच्छति ॥
न कदाचिदपि प्राज्ञ प्रकुर्याच्छास्त्रसङ्करम् ।
शास्त्रसङ्करदोषेण महान् दोषो भवेद्धुवम्" ॥ इति ।

  1. श्रौतैर्वा द्विजसत्तम –ज
  2. प्रासाद इति तु सम्यक् , प्रासादमित्येव तु सर्वत्र पाठ.
  3. तदर्चयेत्-घ, छ, ज
  4. विनाश- क, ख, ग, घ, ड. झ