पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
प्रथमोऽधिकार

"प्रदक्षिणप्रणामादि राद्धान्तेऽन्यत्र केवलम् ।
विहितं नार्चनं कुर्याद्राजराष्ट्रभयावहम्" ॥ इति ।

[१] तत्रैकोनविंंशेऽध्याये सिद्धान्तसङ्करे प्रत्यवायं विस्तरेण प्रतिपाद्य, असङ्कीर्णसिद्धान्तधर्माणामेवाधिकारिणामन्योन्यसंबन्धा [२] दि२योग्यत्वम् इतरेषा तु बाह्यानामिव वर्जनीयत्वमपि प्रतिपादितम्-

"सिद्धान्तानां चतुर्णां तु साङ्कर्यं व्यसनावहम् ।
सिद्धान्तेषु चतुर्ष्वेक पूर्वैर्नृभिरनुष्ठितम् ॥
त्यक्त्वा समाश्रयेदन्य नरो भवति किल्बिषी ।
तस्माज्जन्मप्रभृत्येकराद्धान्तनियतो भवेत् ॥
अन्यथा कुलमात्मानं सर्वं नाशयति स्वयम् ।
मन्त्रमण्डलकुण्डादिक्रियामुद्रोपचारकै ॥
योग नयति यो मोहात् स्वसिद्धान्तोक्तवर्त्मनि [३]
सोऽपि स्वकुलजान् सर्वान् [४] परम् आत्मानमब्जज ॥
नयेन्निरयमत्युग्रं पुरुषान् पुरुषाधमः ।
निष्फला च क्रिया तस्य प्रत्युतानर्थकारिणी [५]
अकर्मणोऽस्य तत्कोपो कुप्येच्च [६] राजराष्ट्रभयावहः ।
कर्ता कारयिता चोभौ [७] सान्वयं विनशिष्यतः ॥

  1. तत्रैव ------ छ, ज
  2. आदि-घ कोशे नास्ति
  3. वर्त्मना-घ
  4. धर्मान्-क, ख, झ
  5. कारणम्- घ, ज
  6. देवस्तत्कोपो –घ
  7. चैव - क, ख, ग,झ