पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
भूमिका

भूतपूर्वन्यायाधिकारिणा मत्प्रियसुहृदा तोट्टाल श्रीराजगोपालाचार्यमहोदयानां विषयेऽपि हार्दं कार्तज्ञ्यमावहामः । ऐहिकामुष्मिकतत्त्वविषयकज्ञानाभिवर्धनहेतूनां ग्रन्थसंग्रह-ग्रन्थप्रचारादिकार्याणां बहूपयोगिनां निर्वहणाय निपुणमतिभिः लोकहितैषिभिः स्थापितस्य अडयार्-पुस्तकभाण्डागारस्याध्यक्षैः संस्कृतभाषाया वैदिकधर्मेषु च विशिष्य विहितश्रद्धैः, वैद्यरत्नबिरुदभाग्भिः सुगृहीतनामभिः जि-श्रीनिवासमूर्तिमहाशयैः मदावेदनम् अनुपदमेवाव्याक्षेपमनुरुध्य ग्रन्थस्यास्य मुद्रणमभ्युपगम्य तच्च कार्त्स्य्नेन यथावन्निर्वर्तनाय साहाय्यं सर्वमप्याचरितमिति तेषां च धन्यवादपुरस्सरम् अभ्युदयपरम्परामाशासे ॥

श्रीमद्वेदान्तसूरेश्चरणकमलयोश्चञ्चरीकायमाण
तत्सूक्त्यास्वादनैकप्रवणनिजमना श्रीदुरैस्वामिनामा ।
रक्षा श्रीपाञ्चरात्रागमविधिनियता शोधिता नव्यरीत्या
नित्यानुष्ठानविद्भ्यो वितरति विनतो वीररघ्वीशसूनु ॥

कलिवृजिनसमुत्थैर्विप्लवैर्व्याहताथ
प्रमितिभिरमिताभि पाञ्चरात्रव्यवस्था ।
कविकथकमृगेन्दै स्थापिता यत्प्रबन्धे
तमहमुपहरामि प्रश्रितोऽभ्यर्हितेभ्य ॥

"आर्यगृहम्"     वैद्यरत्नम् वेपेरि-मदरास्   मेल्पाक्कम् दुरैस्वामि अय्यङ्गार्. १८-२-१९४२