पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
भूमिका

 ग्रन्थरत्नमिदं नवीनया रीत्या परिष्कृत्याविष्कुर्वता नः संप्रति परा कोटिमारूढः प्रमोदपरीवाह । निगमान्तगुरूणां वैदुष्यम्, वैष्णवजनधुरीणत्वम्, वैराग्यम्, वैभवमन्यदपि निस्समाभ्यधिकमिति निखिलवैष्णवजनानां विशिष्य विदुषा विदितचरमेव । एष च महान् वेदान्तिनामग्रणी, निबन्धकर्तॄणा नेता, दार्शनिकानां मार्गदर्शी, सर्वकवीनां संस्कर्ता, भक्तकोटीनां मकुटमणिः, वादिनां वाचस्पतिः, शान्तानामग्रेसरः, कर्मठानाम् प्राग्रहरः, प्रपन्नानां प्रेष्ठश्च आसीदिति सर्वाभिमतेन हेतुना खलु सर्वतन्त्रस्वतन्त्राख्या सर्वतोऽस्य ववृधे समाख्या । आचार्याणाममीषा ग्रन्थस्यास्य संशोधने च, विविधानां विषयानुपूर्वीणां विभजनपूर्वकं नामनिर्देशविधाने च, बहुविधानां पाठभेदानां संयोजने च, प्रभिन्नानां प्रमाणाकराणां प्रसमीक्ष्य सघटने च, मुद्रणदोषाणां परितः परिहरणे च वीततन्द्रम् आदृतेऽपि परिश्रमे, यत्सत्यं स्खलितानि कानिचन सन्त्येवात्र समुपनतानि, यानि च गुणपक्षपातिन प्रगुणमतय, विश्वस्यते, तितिक्षेरन्निति ।

 श्रीनिगमान्तगुरो प्रबन्धरत्नस्यास्य सोत्कण्ठं संस्करणाय चाविष्करणाय च सति मया समुद्यमे विहिते, कदाचित् आकस्मिको विद्वद्वर्यैः अस्मत्सुहृद्भिः वेदान्तशिरोमणिभिः श्रीवेणुगोपालाचार्यैः सह समागमः सल्लापश्च सङ्कटितः । विषयमिममधिकृत्य यथाविनिश्चित मदभिप्रेतार्थे सत्यभिहिते, ते च ग्रन्थस्यास्य शोधनकर्मणि सपदि साहाय्यमाचरितुं स्वकीयं मनोभावमनुकूलम् आविरकुर्वन् । विविधानां निर्दिष्टपूर्वाणां दशाधिकानां मुद्रितानां हस्तलिखितानां च कोशानाम् आमूलात् पठनपुरस्सरं ग्रन्थस्यास्य परिशोधनविषये तैरापादितस्य सुमहतः साहाय्यस्य सर्वदानुस्मरणादृते नान्यत् प्रतिविधातुं प्रभवाम । सन्दर्भेऽस्मिन् सप्रेमातिशय प्रमाणवचनानाम् आकरग्रन्थाद्यन्वेषणाय सोत्साहम् अनुपदम् उपकृतवता तत्रभवता