पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

। विषयसूचिका ।

विषयाः
पुटाङ्काः
 
भूमिका
१--२४
 
प्रथमोऽधिकारः--सिद्धान्तव्यवस्थापना
१--४४
 
मङ्गलाचरणम्
 
पञ्चरात्राणां प्रमाण्यम्
 
चत्वारः सिद्धान्ताः
 
सिद्धान्तानाम् असाङ्कर्यस्थापनम्
"
 
सिद्धान्तानाम् असाङ्कर्ये पौष्करवचनविचारः
 
चतुर्णामपि सिद्धान्तानां मोक्षप्रदत्वम्
 
सिद्धान्तसङ्करे तन्त्रसङ्करे च पाद्मवचनविचारः
 
सिद्धान्तानां पाद्मोक्त लक्षणम्
१०
 
मन्त्रसिद्धान्तः
"
 
आगमसिद्धान्तः
"
 
तन्त्रसिद्धान्तः
११
 
तन्त्रान्तरसिद्धान्तः
"
 
एकत्र सिद्धान्ते दीक्षितस्य अन्यत्राधिकारः
१३
 
उपरितनतन्त्राधिकारिणाम् अधस्तनतन्त्रेषु तत्तन्मार्गेण करणेऽधिकारः
"
 
एकायनविधानस्यान्यत्र प्रवेशे प्रत्यवायः
१४
 
प्रदक्षिणप्रणामादिषु सर्वेषां सर्वत्राधिकारः
"