पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
भूमिका

"मत्कर्मकृत् मत्परमः मद्भक्तः सङ्गवर्जितः ।
निवैरः सर्वभूतेषु यः स मामेति पाण्डव ॥"
"बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥"
"आब्रह्मभुवनालोकात् पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥"

इत्यादिभिः भगवन्मुखोद्गतैरेव विश्वेषामपि विश्वसनीयैर्वचनैः प्रतिपादितरीत्या परस्मिन् पुरुष एव •नैरन्तर्येण निवेशितमतीनां पाञ्चरात्रपरायणानां परमैकान्तिनां तस्यैव भगवतो मुखात् प्रवृत्तं पाञ्चरात्रशास्त्रं नित्यकर्तव्यसद्ध र्मोपदेशकं मुक्तानामिव स्वयप्रयोजनभूतं च भवतीति निरूपणार्थमेव निगमान्तगुरुरो एतद्ग्रन्थनिबन्धने समुद्यमः ।

 ग्रन्थस्यास्य सपरिष्कार मुद्रणाय प्रवृतैरस्माभिः का प्रक्रिया आदृता इति च किञ्चिन्निवेदयामः । ग्रन्थेऽस्मिन् प्रत्यधिकारं विषयाणां नैकविधाना तत्र तत्र विभागाः सन्ति विहिताः , ततस्तत्तदुचितानाम् विषयनिर्देशानाम् 'मङ्गलाचरणम्', 'पञ्चरात्राणां प्रमाणम् ', 'चत्वारः सिद्धान्ताः ', सिद्धान्तानाम् असाङ्कर्यस्थापनम्' इत्येवमादीनां योजनानि च तत्र तत्र पुटानां पर्यन्तेषु यथामति सन्ति निर्वर्तितानि । ग्रन्थस्यास्य पठने प्रवृत्तिमता विषयविभागरूप एष परिष्कारः परमुपकुर्यादिति वयमिममुद्यममङ्गयकुर्म ।

 अस्य प्रबन्धस्य सस्कारायादृतेषु कठिनेषु कार्येषु पाठशोधनमप्यन्यतमम् । विशेषशोधनार्थं विभिन्नेभ्य स्थलेभ्य कोशा एकादश श्रीपाञ्चरात्ररक्षाया सम्पादिता । एकादशस्तु नागरलिपिमुद्रितो य उपोद्धातस्योपक्रमे सूचितः स गुणैः नैवास्मदभिप्रेतार्थसमर्थनाय प्रकल्पेतेति अन्ततोऽनादृतः । अवशिष्टषु दशसु कोशेषु ग्रन्थाक्षरैस्त्रयः, आन्ध्रलिपिभिरेक इति चत्वारो