पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
भूमिका

नित्यग्रन्थे सम्यगनुपलभ्यमानानां पाञ्चकालिकानां धर्माणां सर्वेषामपि तदभिमतत्त्वनिर्धारणपरः सिद्धान्तश्च सोपपत्तिकमस्ति निरूपितः । अपि च स्मार्तानां पाञ्चरात्रिकाणां च कर्मणां[१] परस्परः विसंवादः समुपनमेदिति वादम्, कुलक्रमेणागमसिद्धान्तमनुरुध्य पाञ्चरात्रिक भगवत्सेवादिकम् अनुष्ठेय कर्म त्रयीमार्गानधिकारिणाम् एकान्तिनां च भवतु, अस्तु चेतरेषां त्रयीमार्ग एवेति विवदतामाशयं चास्मिन्नधिकारे निरासयति[२] । तृतीयोऽधिकारः पूर्वाधिकारविहितानि पञ्चकालकृत्यानि सर्वाणि सप्रमाणं प्रपञ्चयति । निद्रान्त- प्रबोध-हरिकीर्तन-शौच-स्नान-सन्ध्योपासन-पितृतर्पण-ब्रह्मयज्ञोपादान-भगवत्पू जादीनां विविधानां नित्यानुष्ठानानां यथावद्विवरणमत्रास्ति विधिनिषेध प्रमाणप्रदर्शनैः प्रतिपादितम् ।

 सत्स्वपि शतद्वयाधिकसङ्खयाकेषु पञ्चरात्रसंहिताग्रन्थेषु, श्रीनिगमान्तगुरोः सात्त्वत-पौष्कर-जयाख्यनामसु त्रिष्वेव सुमहती संभावना । सहितान्तराण्यपि–पारमेश्वर-पाद्म-भारद्वाज-भार्गव-वासिष्ठ-विहगेन्द्रेश्वराहिर्बुध्न्यादयो बह्व्यः संहिताः –यद्यपि प्रमाणत्वेन तत्र तत्र ग्रन्थेऽत्र सन्त्युपात्तानि,तथापि मूलवेदानुसारेण साक्षाद्भगवत्प्रणीतास्तास्तिस्र इति कृत्वा, तासु मन्महे प्रावर्तत महान् पक्षपातोऽस्य । "सात्वताद्यं त्रिकं चैतत् व्यापकं मुनिसत्तम " इति ईश्वरसंहितावचनम्, "स्वयव्यक्ते तथा दिव्ये दिव्यशास्त्रोक्तवर्त्मना । मूलागमसमेतेन मुख्यैर्भागवतैः सदा" इति संहितात्रयस्य दिव्यत्वोपपादक जयाख्यसहितावचनं च श्रीनिगमान्तगुरोराशयस्योपष्टम्भकं भवतीति भावयाम । तिसृणामासा दिव्यत्वस्य पारम्यस्य च प्रमापकत्वप्रतिपादनार्थमेव सात्त्वत--

  1. केवल त्रयीनिष्ठाः केचन, केचन चागमनिष्ठाः ।
  2. मूलवेदाधिकारिणां (एकायनशाखाध्येतॄणाम्) आगमसिद्धान्तेऽप्यस्त्यधिकारः । एत एव पाञ्चरात्रस्य मुख्याधिकारिणः । सिद्धान्तान्तरेषु त्रयीनिष्ठानामपि तत्तदुक्तदीक्षामूलतो विद्यतेऽधिकारः