पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
भूमिका

द्दिव्या इति काश्चित् सात्त्विका इति, काश्चित् राजसा इति, अथ काश्चित् तामसा इति चोच्यन्त इति । चातुर्विध्य तासामपि विशदयन्[१], कतमत्संहिता अनुरुध्य केषु केष्वालयादिषु पूजादिकमनुष्ठेयमिति चाधिकारोऽयं निरूपयति नियमान् । अतः सिद्धान्तानाम्, संहितानाम्, शास्त्राणाम्, आलयानाम् , पूजाद्यधिकारिणाम् , विम्बानाम् पूजाविधीनां चासाङ्कर्यमावश्यकमिति निरूपयन्, सुव्यवस्थितस्य तत्तद्वर्णाश्रमसमुचितस्य पाञ्चरात्रिकपाञ्चकालिक समाराधनस्य वैधत्वं च स्थापयन् , तद्विधायकपाञ्चरात्रागमस्य कार्त्स्न्येन प्रामाण्यमपि प्रथमाधिकारे प्रदर्शयति । द्वितीयाधिकारे कर्मानुरोधेन कालविभागान् अहोरात्रस्य पञ्चधा विधाय[२] ब्राह्यान्मुहूर्तादारभ्य आनिशान्तं परमैकान्तिभिरनुष्ठेयानि भगवत्कैङ्कर्यभूतानि अभिगमनोपादानेज्या-स्वाध्याय योगाख्यानि पञ्च कृत्यानि सप्रमाणं प्रतिपादयति । अत्रैव श्रीभाप्यकार-

निर्दिष्टाः । आगमग्रन्थानाम् आकरविवृतिरूपस्य तादृशकोशस्य (Introduction to Pāncarātra and Ahirbudhnya Samhitā) रचनेन पाञ्चरात्राभिमानिना मन्ये ष्रेडरमहाशयेन बहूपकृतम् ।

  1. (1) सात्त्वत-पौष्कर-जयाख्यादयो दिव्या , (2) ईश्वर-भारद्वाज-सौमन्तवादयः सात्विकाः, (3) सनत्कुमार-पद्मोद्भव-शातातपादयो राजसाः , (4) पञ्चप्रश्न-शुकप्रश्न-तत्त्वसागरादयस्तामसा महिता इति विभक्ताः सन्ति । सिद्धान्ता एते प्रयोजनविशेषापेक्षया स्वयव्यक्त-सैद्ध-दिव्यार्षभेदेन वा, वेदसिद्धान्त-दिव्यसिद्धान्त-तन्त्रसिद्धान्त-पुराणसिद्धान्तभेदेन वा विभज्यन्ते । क्षेत्राणि च स्वयव्यक्त-दिव्य-सैद्ध-मानुषभेदेन चतुर्धा । पाञ्चरात्रपूजाक्रमश्च वैदिक-तान्त्रिक-श्रौत-मिश्रभेदेन चतुर्विधः । तत्प्रतिपादकं शास्त्रमपि स्वयव्यक्त-दिव्य मुनिभाषित-मानुषभेदेन चतुर्धा । [स्वयव्यक्तं शास्त्र मूलागम । दिव्यं नाम साक्षात् भगवत्प्रणीतं ब्रह्मरुद्रादिभिः प्रवर्तितम्। मुनिभाषितं तु सात्त्विक-राजस-तामसात्मना त्रिधा- भगवतः श्रुतार्थस्य केवलप्रतिपादकं सात्विकम् । एकदेशतो भगवत श्रुत स्वयोगमहिमसिद्धं चावशिष्टं राजसम् । स्वयोगमहिमोपलब्धार्थैरुपनिबद्धं तामसम् । दिव्य-मुनिभाषिताभ्यां व्यतिरिक्तं मनुजैः प्रणीतं मानुषम् ।]
  2. "एकस्यैव हि कालस्य वासरीयस्य नारद । आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना । पृथक् कर्मवशात् कार्या न काला बहव स्मृताः ॥" इति जयाख्यसहिता