पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
भूमिका

नत्वनिर्णयविषये तादृशेषु स्थलेषु विद्यमानस्तादृशो निर्देशोऽपि नितरां भवति गरीयान् । अद्योपलभ्यमानेषु ब्राह्मणाख्येषूपनिषद्ग्रन्थेषु कालैर्बहुतिथैः प्रवृत्तेषु नन्विदम् ऐतरेयब्राह्मणम् अन्यतमम् इति, तथाविधे प्रबन्धे च सात्त्वतानां नामनिर्देशो नाम निस्संशयतया पाञ्चरात्रसंप्रदायस्य क्रिस्तुजननात् प्राक् दशम्यां शताब्द्यां ततोऽपि पूर्वं वा प्रचारमिह देशे निरूपयतीति च विषयस्यास्य विमर्शनपरा विश्वसन्ति । अस्मदीया साम्प्रदायिकास्तावत् यथा कथञ्चित् 'चतुर्वेदसमन्वित पञ्चरात्रानुशब्दितं महोपनिषदमिद भक्तानुकम्पया भगवता हरिणा सगृहीतं' वेदा इव उपनिषद इव चानादिकालप्रवृत्तमिति सविस्रम्भम् अभिप्रयन्ति ।

 स्वधर्मपरित्यागवादिनां केषाचन स्ववर्गीयाणाम् , मृषावादमभिदधतां परकीयाना च कक्ष्ययोः द्वितीयाया श्रीभाष्यादिषु प्रपञ्चितैः प्रमाणैः परिहृतत्वात् , स्व‌वर्गीयैः कैश्चन अविचारितोपात्तानाम् आशयानां निरसनाय प्रवृत्तोऽयं ग्रन्थ त्रिभिरधिकारै परमैकान्तिनामावश्यकान् पाञ्चकालिकधर्मान् सप्रमाणमुपदिशति । प्रथमाधिकारे भगवन्मन्दिरेषु भगवतोऽर्चारूपिणः पूजानिर्वर्तनोपयोगिनां विधीनां विविधानां विवरणपुरस्सरं आगमसिद्धान्त-मन्त्रसिद्धान्त-तन्त्रसिद्धान्त-तन्त्रान्तरसिद्धान्तभेदेन पञ्चरात्रस्य चतुर्विधत्वं प्रदर्श्यते । एते च सिद्धान्ताश्चत्वारोऽपि पुनः स्वयव्यक्तसिद्धान्तः, दिव्यसिद्धान्तः , सैद्धसिद्धान्तः , आर्षसिद्धान्तश्चेति संज्ञान्तरैरपि व्यवह्रियन्ते । चतुर्विधमपीदं पञ्चरात्रं वेदमूलाशस्य भवत्युपबृंह्मणम्[१] । किञ्च भगवता प्रोक्तं पञ्चरात्रशास्त्रमनुसृत्य प्रवृत्तासु शतद्वयाधिकपाञ्चरात्रसंहितासु [२] काश्चि-

  1. “चतुर्विध पञ्चरात्रम्-आगमसिद्धान्तः , दिव्यसिद्धान्तः , तन्त्रसिद्धान्तः , तन्त्रान्तर सिद्धान्तश्चेति । चतुर्विधं चेदं वेदमूलभूतांशस्य उपबृंह्मणम् । तदभिप्रायेण ह्युक्तं महाभारते- 'महतो वेदवृक्षस्य मूलभूतो महानयम्' इत्यादि ।” इति न्यायपरिशुद्धौ ।
  2. जर्मन्देशीयबिदुषा ष्रेडर्महाशयेन आङ्गलभाषायां विरचिते पाश्चरात्रागमोपोद्धा - ताख्ये विमर्शग्रन्थे दशाधिकद्विशतसङ्कयाकाः पाश्चरात्रसंहिताग्रन्था तत्तन्नामनिर्देशादिपूर्वकं सन्ति