पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रमाणवचनादीनां वर्णानुक्रमणिका

दत्वाथ पादुकायुग्मं १५६ व 483 दा ददाति ध्यायिना नित्य ७५ वि व 74-43

        दा

दान ददद्भियैरुक्त १३५ शौ दद्यात् पुष्पादिकं तेषां ६० व्या स्मृ 3-5

     दि

दिनमेकमपि प्रीत १७६, ना मु दद्याद्ग्रास १२६ कृ क दिनावसाने संप्राप्ते ४८ ज सं 22-73 दधिक्षीरराज्यमुख्यानि १२८ ना मु दध्यादि च हविर्योग्य १२९ पा स दिवसस्याद्यभागेन ६९ द स्मृ 2-4 दिवा सन्ध्यासु कर्णस्थ ३४ याज्ञ 1-16

दन्तकाष्ठमखादित्वा १४३ व पु दिव्यमार्गेण पूजाद्य ३७ पार स 10-322 दिव्यशास्त्रोक्तविधिना ३६ पार सं10-310 दन्तधावनकाष्ठ च १०२ पा स (च) 13-18 दिव्याद्यायतनानां च ३९ पार सं 10-331 दन्तानां काष्ठसयोगं १०३ व्या स्मृ दन्तानामुदितान्येकादश १०२ पा स (च) 13-18 दिव्यानामवताराणां ९५ पार सं 2-10

दिव्याप्यमान्त्रवायव्य १०५ दन्तान् संशोद्धय निर्लिख्य १०३ ना मु दया सर्वभूतेषु क्षान्ति १३६ गौ व 8-5-24 दिव्योक्तविधिना कार्य ३३ का

दरिद्राश्चैव मूर्खाश्च १२१ व पु. 45

             दी

दीक्षितानां क्रमेणेव १३ पा म. (च)19-(१) दर्भान् पत्राणि समिध. १३० पा स. (च) 13-33 दर्शयित्वाल्पमायास २८ व पु 70-36 (म भा)

        दु

दुग्ध पित्तहतैर्जुगुप्सितं १८१, पा र दशमश्चापराधोऽयं १४४ व पु दुर्गसंसारकान्तार १७३, वि, ध 1-18 दश वामकरे देया १०० पार सं 2-47 दुस्तरा दुर्दशामेताम् ९८ वं. 28 दशाङ्गुल तथा मान १०२ पा. स (च) 13-19 दूरात् प्रदक्षेिणं कुर्यात् ११३ सा स दशावतारनामानि ९६ च 46 21-12 दशाश्वमेधी पुनरेति १७४, म भा (आश्व.) 46-123 दस्युभिर्मुषितेनेव ७३. इ स. 18-82

   दृ 

दृड्नासाग्रगता कार्या ८४ सा सं 6-199