पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

==== प्रमाणवचनादीनां वर्णानुक्रमणिका ====209

दृश्यन्ते च शुभा दूर्वा १७८ वं 517 दृष्ट्वा तु मृतक देवि १४४ व पु

               द्र

द्रव्याण्याराधनार्थानि ५४, १२७ ना मु द्रष्टुमिच्छामि ते रूप १६५ भ गी 11-3

         दे

देवकार्य तत कृत्वा ७० , १२६ द स्मृ 2-26 देवकार्यस्य सर्वस्य ७० द स्मृ 2-26 देवकार्याणि पूर्वाह्ने ७० द स्मृ 2-27 देवताप्रतिमा दृष्ट्वा १४१ देवतामभ्यर्चनं चैव ६५ म देवतारूपमात्मानं ८६ देवदेव जगन्नाथ ११८ व पु 45 देवमिवाचार्य ९४ आप ध 1-6-13 देवादीनां नमस्कुर्यात् ६०, ६१ व्या स्मृ देवादीन् सलिले तिष्ठन् १११ पा स (च) 13-26 देवानृषीन् पितृन् ६३ नि रा देवान् ब्रह्मऋषीश्चैव ६३ व्या स्मृ 2-37 देवाय देवीयुक्ताय १५६ वं 486 देवोत्सवाद्यसेवा च १२२ देव्य श्रियादयश्चापि १० पा सं (च) 19-113 देशं काल तथा ज्ञान ९९ बो स्मृ देशिकस्याभिजातस्य १८ पार स 19-579 द्वयमर्थानुसन्धानेन ५७ श ग द्वयेन तद्विवरणै ५४, ५६, १२५ ना मु द्वात्रिशदपराधास्तु १४३ व पु द्वादश चापराध तु १४४ व. पु. द्वादशाक्षरतत्त्वज्ञ ५२ म भा (आश्व) 118-83 द्वादशाक्षरनिष्ठो य ५२ शा सं द्वादशाङ्गुलमात्रं तु १०१ पार स 2-60 द्वारपालाननुज्ञाप्य १२५ ना मु द्वाराङ्गावृतिदेवानाम् १७ पार स (प्र) द्वाविंशमपराधं त १४५ व पु द्वितीयमपराधं तु १४३ व पु द्वितीया च तृतीया च ९९ पार स 2-46 द्वितीये च तृतीये च ६९ द स्मृ 2-5 द्वितीये तु तथाभागे ७१ द स्मृ 2-30 द्वित्र्यादिमुखभेदा वा ११ पा सं (च) 19-121 द्विषडष्टषडर्णादि १५२ ना मु

धर्ममर्थ च चिन्तयेत् ६२, व्या स्मृ 1-2 धर्माविरुद्धो भूतेषु ९२ भ गी 7-11

          दो

दोषाय कल्पते राज ११ पा स (च) 19-125

        धू

धूपावसानिकैर्भोगैः ८६