पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

==== प्रमाणवचनादीना वर्णानुक्रमणिका ==== २०७ तृतीयं तन्त्रसिद्धान्त ९ पा म (च) 19-113 तृतीये तु तया भागे ७१ द स्मृ 2-32 त्यक्ता विंशतिपञ्चक ७८ पा र त्यक्ता समाश्रयेदन्यम् १५ पा सं (च) 21-74 त्यागे यस्य हुतं सर्व ७८ र आ तेनैव सकला कार्या ११ पा स (च) 19-124 • तेनैव सस्कृता विप्रा ४६ पा स (च) 1-6 तेऽपि तित्तिरिता गत्वा १२० व पु 45 ते यान्ति वसुधे पापा ११८ व पु 45 तेषां तत्परमं ब्रह्म १४० वि •ध 99-13 तेषां तु पावनायाह १०७ म भा (आश्व ) 98-68 तेषां नित्याभियुक्तानां ७५ भ गी 9-22 तेषामेकान्तिनं श्रेष्ठा १३९ म भा (शा) 350-34 तेषां वै छिन्नतृष्णानां ७५ द स्मृ तेषु च धर्मोत्तर स्यात् ९२ गौ व 1-9-47

         त्र

त्रयाणां क्षत्रियादीनां ४६ पा स (च) 1-7 त्रयाणां क्षत्रियादीनां प्रपन्नानां १४७ सा स 2-9 त्रयोदशविधं कर्म १० त्रयोदशापराधं तु १४४ व पु त्रयोविशापराधं तं १४५ व पु त्र्स्तनिर्विण्णह्रदय ९० वं 3 त्रायेतैव स्वकर्तार १७७ व 508 त्रिपदा वात्र सावित्री ६३ व्या स्मृ 2-22 त्रि पठेदायतप्राण १०६ म 6-70 त्रैकाल्यमर्चनं विष्णो १४१ अ त्रयहात् केवलवेदस्तु १७० वि ध

          तो

तोयहीनेऽतिरौद्रे च १२१ व पु 45

            त्व

त्वय्याराधनकामोऽय ९३ वं 39 (मन्त्र) त्वं हि रुद्र महाबाहो २८ व पु 70-36 त्वा मया त्वयि निक्षिप्त १५७ व 499

            तै

तैल मास व्यवाय च १०३ व्या स्मृ तैलेनाभ्यक्तसर्वाङ्ग ११८ व पु 45

        तौ

तौ युतावञ्जलिं पुमान् ११५ अ को

        त्य

त्यक्तं शास्रमलेपकप्रभृतिभिः १८१ पा. र

दक्षिणेतरहस्तेन ९८ पा स (च) 13-12 दक्षिणे मृत्तिका हस्ते ९८ पा. स (व) 13-13 दण्डवत्प्रणिपातैस्तु ११३ सा सं 21-13 दत्त तत्पदयोर्युग्मं १५६ वं 480 दत्तानुज्ञ परेणापि १५६ वं 488