पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२०६

प्रमाणवचनादीनां वर्णानुक्रमणिका

तं जपेद्यनर्थकृत् ९३ तस्यैव भगवत १५९ वै ग तं समाराधनविधि ४६ पा सं 1-1 तर्पयेदुपविश्याथ १११ पा स (च) 13-26

        ता

तान् ब्रूहि देवदेवेश ११८ व पु 45 तस्करात् पतितात् १३४ सा स 21-18 तामर्चयेत् ता प्रणमेत् १६३ वि धर्म (शौ)103-16 तस्माज्जन्मप्रभृत्येक १५ पा सं (च) 21-75 तामसेन तु मार्गेण ४६ पार स 10-326 तस्मात् कर्माणि कुर्वीत ६८ व्या स्मृ 2 ताम्बूलादीनि चान्यानि १२८ ना मु तस्मात् त्रयाणामेतेषा १६३ भृ ताम्बूलं चवैित यस्तु ११९ व पु 45 तस्मात् पद्म तथा राजन् ४९ म भा (आश्च) 104-73 तावुभौ कलुषात्मानौ १८ पार स (प्रा)19-556

तस्मात् पूजा न कर्तव्या ३३ का तस्मात् पूज्यतम नान्य ६६ यो या तस्मात् सर्वप्रयत्नेन ३८ पार म 10-325

         ति

तिलोदकै पितृन् भक्त्या ६३ व्या स्मृ 2-37 तस्मात् सर्वेषु कालेषु १0८ भ गी 8-7 तस्मात् सहस्रपत्रं तु ५० म भा (आश्व ) 104-74 तिष्ठेत् स कानने शून्ये १२० व पु 45 तिस्रो लिङ्गे मृदो देया ९९ पार स 2-44

तस्मात् साख्यं सयोग ३ श्रीर स्त 2-14 तस्मादनादिमध्यान्त ६४ व्या स्मृ 2-43

           ती

तीर्थं भागवतं शुद्ध १०३ तस्मादष्टाक्षरं मन्त्र १०७ म भा (आश्व) 98-69 तीर्थं सशोध्य संक्षाल्य १०३ ना मु

तीर्थीकुर्वन्ति तीर्थानि १०४ तस्मादुत्कृष्टशास्त्रोक्त ३३ का तस्मान्नारायणं देवं ६३ व्या स्मृ 2-16 तस्मान्मुक्तस्तु रक्तादि ११९ व पु 45

         तु

तुलसीपद्मपालाश १७५ अ ब्र (ना)2-40 तस्मिन् सुदुर्लभे लब्धे १७७ व 510 तस्याङ्गानि विभागेन ४८ ज स 22-75 तुलस्यमृतजन्मामि १३५ (मन्त्र) तस्यान्नं नैव भोक्तव्यं ६६, १३५ तस्या ब्रह्मणि संयोग १५८ वि पु 6-7-31

           तृ
तृणैर्वा शास्त्रसंसिद्वै १०३ ना मु

तस्यैते कथिता ह्यर्था ९५ श्वे उ 6-23 तृतीयमपराध तु १४४ व पु