पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रमाणवचनादीनां वर्णानुक्रमणिका

२०५ तत्सर्व संप्रवक्ष्यामि ६९ द स्मृ 2-1 तसिद्धान्तान्यमार्गेण १४ पा सं (च) 21-50 तत्स्थत्वादनुपश्यन्ति ८५ वि पु तथाक्षरेण स्वमात्मानं ६८ व्या स्मृ 2-78 तथा प्रपन्न शास्त्रीय ७८ पा र तथा मूर्त्यन्तरयुत ६ पौ स 38-295 तथा सुरासुरनर ५ स सि 21 तथात्रैर्विग्रहोपेतै १२ स (प्रा) पार 19-576 तथैव दीक्षाविधिना ४७ पा सं'(च) 1-10 तथैव यावत् काल तु १८ पार स्म 19-580 तदर्थं कर्म कौन्तेय ६२ भ गी 3-9 तदभावो नाडीषु १६६ शा मी 3-2-7 तदह भक्त्युपहृत १७४, भ गी 9-26, श्री भाग 10-81-4 तदात्मा तन्मना शान्त ६४ व्या स्मृ 2-45 तदाद्यमङ्ग यागस्य ४८ ज स 22-76 तदुपादानसंज्ञ वै ४८ ज स 22-70 तद्दानं चैव शिष्येभ्य ७१ द स्मृ 2-31 तद्बीजमस्य प्रभवं १५४ व 464 तद्विज्ञानार्थ स गुरुमेव ९० छा उ (मु उपनिषदि 1-2-12) तद्विधानं परित्यज्य २३ त सा तद्विधानं परित्यज्य स्वय ३३ का तद्विशेषपरीक्षा वा १२ न्या वेि तद्विष्णो परम पदं ६९ तद्विष्णोरिति मन्त्रेण ६४ व्या स्मृ 2-44 तद्धि कुर्वन् यथाशक्ति १७६ म 4-14 तद्धि वासुदेवाख्य ८ श्री भा 2-2-38 तन्त्रतन्त्रान्तराभ्या तु ३२ का तन्त्रतन्त्रान्तरोक्तेन ३३ का तन्त्रभेदे च सिद्धान्त १३ पा म (च) 19-132 तन्त्रमागमसिद्धान्तम् १० पा स (च) 19-117 तन्त्रसंज्ञ हि तच्छास्त्र ६ पौ स 38-399 तन्त्रमज्ञं हि यच्छास्त्र ३२ का तन्त्रसंज्ञ तु सिद्धान्त ८ ह स तन्त्रं तन्त्रान्तर चेतेि ३१ का तन्त्राधिकारिमूर्तीनां १६ पा सं (च) 17-32 तन्त्रान्तरं तु यत्प्रोक्त ३२ का तन्त्रान्तर हेि सिद्धान्त ८ ह तन्त्रान्तरे तथा तन्त्र १३ पा स (च) 19 () तन्त्रान्तरेऽपि कथित ११ पा स (च)19-124 तन्त्रेणापि तथा येन ११ पा सं (च) 19 () तन्त्रेणैकेन कर्तव्य १७ ना तन्मन्त्रजपसामर्थ्यात् ८४ सा स 6-207 तन्मयत्वेन गोविन्दे १४० वेि ध 99-15 तन्मात्राभिस्तदन्ते द्वौ ९८ पा स (च) 13-15 तन्मूलत क्रियाः सर्वा १०८, १४८ बो स्मृ तमेव शरणमुपगच्छेत् ५६. नि रा .