पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७९
तृतीयोऽधिकार

निर्मलानन्तविज्ञाननिधावुदधिशायिनि ।
स्वसकंल्पकृताशेषजगज्जन्मलयस्थितौ ।
अर्चनादिष्वनर्हत्वान्न कश्चिन्नापराध्यति ।
अतोऽनङ्गीकृताशेषकर्तृदोषविमर्शया ।
कृपयैवास्य देवस्य सर्वोऽप्यर्हति तक्रियाम्" । इति ।

अत्र 'तत्क्रियाम्' इति सामान्यनिर्देशात् यथाधिकारः साक्षात् समाराधनम् , परैस्तत्प्रवर्तनम्, समाराधनापेक्षितप्रदानेन शिश्रूषणम् इत्यादिकं सर्वं संगृहीतम् । उक्तन्यायेन न्यूनाधिकोपचारादिकमपि सर्वमुपपादितं मन्तव्यम् ।

 अपि च, अप्रयत्नलभ्यैरान्तरपुष्पादिभिरपि भगवदुपासनं स्मर्यते --

भगवदाराधने
आन्तरपुष्पादीनां
मुख्यत्वम् ।

"अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः[१]
ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तु सप्तमम् ।
सत्यमेवाष्टमं पुष्पं तेन तुष्यति केशव" ॥ इति ।

आह च भगवान् शौनक--

"रागाद्यपेत हृदय वागदुष्टानृतादिना ।
हिंसादिरहितं कायं केशवाराधनं त्रयम्' । इति ।

  1. पुष्प तथैव च-घ