पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७७
तृतीयोऽधिकार

तदिदं फलार्थिविषयम् । अन्येषां तु स्वयप्रयोजनत्वं प्रागेव स्थापितम् । तदभिप्रायेणोक्त वङ्गिवशेश्वरैः--

"एवमेकदिनं वाथ[१] द्विदिनं त्रिदिनं तु वा ।
मासं वा वत्सरं वापि यावज्जीवितमेव वा ।
वर्तेत भक्त्या मरया वैष्णव सुचिर सुखम् ।
प्रारब्धे मध्यतो विघ्ने विच्छिन्नेऽप्यत्र कर्मणि ।।
नानर्थो न च नैष्फल्यं न कृताशस्य संक्षय ।
प्रारब्धेष्वसमासेषु विच्छिन्नेष्वन्यकर्मसु ।
भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ।
कृतस्वल्पाशकोऽप्यस्य स्थित्वा सुचिरमक्षयम् ।।
त्रायेतैव स्वकर्तारं स्वशक्त्या भवभीतितः ।
श्रद्धावानाधकार्यस्मिन्नुक्ते कर्मणि[२] वैष्णवे ॥
नापरं कुलवृत्तादिगुण कर्तुर्विशेषतः[३]
येन केनचिदेषित्रा भाव्यमस्मिंस्तु कर्मणि ।।
तस्मिन् सुदुर्लभे लब्धे [४]कृपैवानन्तरक्रिया ।
ज्ञानकर्मतपोयोगयुक्तानप्यधिकारिणः ।
श्रद्धाहानि परो दोषश्च्यावयेदधिकारतः ।
स्वोक्तासूपनिषत्स्वेवमुक्तवानुत्तम पुमान् ।
श्रद्धाश्रद्धे समुद्दिश्य तस्माच्छृद्धा परो गुण ।

  1. एकदिन यावत्- क, ख, ग, च, झ
  2. अस्मिन् युक्त कर्मणि-मुद्रितकारिकाग्रन्थपाठ
  3. कर्तु विशेषत –क, झ, कश्चिद्विशेषत –घ, कर्तृविशेषत –च.
  4. क्रियैव- घ. ड. च. छ .
23