पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६२
श्रीपाश्चरात्ररक्षा

सन्धेयमिति भाष्यकाराशय प्रतीयते । न च 'भक्तियोगाख्यं रत्नम् ।

प्रपन्नानामपि योगा
नुष्ठानम् ।

इति प्रारम्भात् उपायभूतभक्तिविषयोऽयं प्रबन्ध इति भ्रमितव्यम् । अनन्यगतिकस्य प्रपत्तेरेवात्रोपायत्वेनोपदेशात् , उपायभूते फलभूते चानुसन्धानविशेषे भक्तियोगशब्दप्रवृत्त्यविरोधाच्च । तत सिद्धोपायैरप्यय योग स्वकाले निवेशनीय । योगकालानियमादैकाग्र्यानुरूपे कालान्तरेऽपि[१] कदाचिद्भवति । यामिन्या भगवद्ध्यानस्य तु पावनत्वातिशय स्मर्यते--

" उपपातकयुक्तोऽपि महापातकवानपि ।
यामिन्या पादमेक तु ब्रह्मध्यानं समाचरेत् " ॥ इति ।

योगस्य पञ्चप्रकार-
भगवद्रूपविषयत्वम् ।

 ततश्च-

परस्मिन् व्यूहाख्ये विभवनिवहेऽर्चावतरणे
 तथान्तर्यन्तर्यप्यजहदधिकारादिनियमा [२]
निरुद्ध्य स्व चित्त निरवधिमहानन्दजलधौ
 निररतान्यापेक्षा नयत सफलं कालमखिलम् ॥

 एषु च[३] परव्यूहप्रभृतिषु चित्तालम्बनेषु प्रपत्त्येकनिष्ठा नाथमुनिप्रभृतय सुलभतमत्वेन परिपूर्णत्वाविशेषाच्च समाहितचित्तानामप्यनुसन्धेयमर्चावतारमेव चेतस शुभाश्रयमालम्बन्त [४]। तत्र यद्यपि शीघ्रसाक्षात्कारहेतुभूतो

  1. अनुरूपकालान्तरेक, ख, ग, च, झ
  2. तथाप्यन्तर्यन्तर्यजहत्-~-क, ख, ग, झ
  3. चकार क, ख, ग, झ कोशेषु नास्ति, ग कोशे एषु इति स्थाने येषु इति पाठ
  4. आलम्बन्ते-च,