पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६०
श्रीपाञ्चरात्ररक्षा

विभूते श्रीमत "इत्यन्तेन शरण्यत्वाद्युपयुक्ताकारानभिधाय, “चर- णारविन्दयुगलमनन्यात्मसजीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत्" इति शरणवरणमेव मोक्षोपायत्वेन[१] विधाय, " ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत्" इति स्वतन्त्रप्रपत्तिनिष्ठस्यैव प्रत्यहं [२]प्राणरक्षणार्थभोजनादिन्यायेन आत्मोज्जीवनार्थमनुस्मरणविशेष विधाय, विस्तरेण प्राप्यान्तर्गत परमपद वर्णयित्वा, “ महति दिव्ययोगपर्यङ्केऽनन्तभोगिनि श्रीमद्वैकुण्ठैश्वर्यादिदिव्यलोकमात्मकान्त्या विश्वमाप्याययन्त्या शेष-शेषाशनादिक[३]सर्व परिजनं भगवतस्तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या शील-रूप-गुण- विलासादिभिरात्मानुरूपया श्रिया सहासीनम्" इत्यादिना "भगवन्तं नारायण ध्यानयोगेन दृष्ट्वा" इत्यन्तेन परिपूर्णध्यानमुक्त्वा, पुन "भगवत” इत्यारभ्य “भगवत्परिचर्यायामाशा वर्धयित्वा" इत्यन्तेन "मा नयेद्यदि काकुत्स्थस्तत्तस्य सदृश भवेत् ", " कदा द्रक्ष्यति मा पति " इत्यादिवत् पुरुषार्थप्राप्तिमनोरथप्रकारान् प्रतिपाद्य, तयैवाशया तत्प्रसादोप- बृहितया भगवदभिगमन दूरात् सपरिवारस्य भगवतो नारायणस्य समस्त- परिवाराय' इत्यादिना मन्त्रेण प्रणम्य, उत्थाय पुन पुन प्रणाम

चाभिधाय, [४]अनन्तरमेवमनुसन्धानमुक्तम् -- "अत्यन्तसाध्वस-विनयावनतो भूत्वा भगवत्पार्षदगणनायकैर्द्वारपालकै कृपया स्नेहगर्भया दृशावलोकित सम्यगभिवन्दितस्तैस्तैरेवानुमतो भगवन्तमुपेत्य श्रीमता मूलमन्त्रेण मामैकान्तिकात्यन्तिकपरिचर्याकरणाय परिगृह्णीष्वेति याचमान प्रणम्य, आत्मानं भगवते निवेदयेत् । ततो भगवता अमर्यादशीलवता[५] अतिप्रेमान्वितेनाव-

  1. मोक्षोपायत्वेनापि-घ
  2. प्राणरक्षणार्थ इति घ कोशादन्यत्र पाठ
  3. शेष-शेषाशनादिक इति गद्यत्रयपाठ , शेष-शेषाशनादि इति तु सर्वत्रान्यत्र पाठ
  4. अनन्तरमेव-क, झ
  5. अमर्यादाशीलवता-क, ख, ग, च, छ, झ.