पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३८
श्रीपाञ्चरात्ररक्षा

 अथेदानीं मन्त्रसिद्धान्तोपास्यपररूपविषया भोगार्चनमयीम् इज्या

इज्याव्याख्यान-
प्रतिज्ञा ।

भाष्यकारप्रणीतनित्यग्रन्थविवरणमुखेन व्याख्यास्याम ।

 मन्त्रसिद्धान्ते परिवारभेदस्तु गुणीभूत[१]मूर्त्यन्तरयोर्वैकल्पिक ।

 तत्र प्रथममधिकारिविशेषे वृत्त-वर्तिष्य​​​माणयो संगति दर्शयन्,

"कर्मारम्भेण मन्त्रेण प्राप्त कालमनुस्मरेत् ।
इज्यामेवाभिसन्दध्यात् सा योनि सर्वकर्मणाम्" ॥

इति प्रशसितम्, चिकीर्षितग्रन्थविषयभूतम्, अहोरात्रकृत्ये प्रधानाशं दर्शयति---'अथ परमैकान्तिनो भगवदाराधनप्रयोग वक्ष्ये' इति[२]

 अथशब्दस्य प्रसिद्धिप्रकर्षसिद्धानन्तर्ये सभवति, अर्थान्तरतात्पर्यपरिग्रहोऽनुपपन्न

नित्यग्रन्थस्थस्य
अथशब्दस्य
विवरणम् ।

इति भाष्यादिषु स्थापितम् । अथ

गद्यै[३] यथावत् प्रपत्तिप्रतिपादनानन्तरम्, तत एव तन्निष्ठाधिकारिविशेषसिद्धिसमनन्तरं वा[४] । "यथावस्थितस्वरूप रूप-गुण विभूति लीलोपकरणविस्तारमनुसन्धाय तमेव शरणमुपगच्छेदखिलेत्यादिना" इति वक्ष्यमाणानुसाराच्च, अत्र तथाविधशरणागतिविषयगद्यग्रन्थस्य[५] पूर्ववृत्तत्व विवक्षितमिति ज्ञायते । न च तत्र

'अखिलजगदाधार' इत्यादिवक्ष्यमाणमात्रपङ्क्तिर्विवक्षिता । तस्या प्रपत्तिकरणत्वादर्शनात्, यथावस्थितस्वरूप-रूप गुण-विभूत्यादीना च गद्य एव

  1. गुणभूत---ङ, च
  2. वक्ष्य इत्यादि---क, ख, ग, च, झ
  3. गद्ये---क, ख, ग, झ
  4. वा शब्द क, ख, ग, झ कोशेषु नास्ति
  5. विषयग्रन्थस्य---क, च, झ