पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३६
श्रीपाञ्च​रात्ररक्षा

कर्तव्यम्[१] । यथोक्त यतिधर्मसमुच्चये--–"फलपुष्पोत्पाटने प्रायश्चित्तविधानादद्धि कर्तव्यमन्याहृतैर्वा" इति । एषा च वृद्धवसिष्ठस्मृतिस्तत्रोपात्ता–"जले मत्स्यादीना स्थले पशु-मृग-सरीसृपादीना सर्वप्राणिनामभयं दत्वा पुष्प-मूल-फलोपादान-छेदन-मधुमासानृतवचनदानानि वर्जयेत्" इति । इतरेषा तु स्वय परतो वा अन्यारामादिसभूतानामदत्ताना ग्रहणे तस्करत्वमपि स्यात् । इति तत्र तत्र द्रष्टव्यम् । स्मर्यते च द्रव्य-गृह-दारादिनियमो मन्वादिभि---

"यानशय्यासनान्यस्य कूपारामगृहाणि च ।
अदत्तान्युपभुञ्जान एनस स्यात्तुरीयभाक् ॥
अदत्तानामुपादान हिसा चैवाविधानत ।
परदारोपसेवा च शारीरं त्रिविध स्मृतम् ॥" इत्यादिना ।

तदिह साक्षाद्वा परम्परया वा समाराधनोपकरणभूतशास्त्रीयसमस्तद्रव्योपादानेषु[२] स्वशक्येषु ध्यानादिविरोधिकायक्लेशकरबह्वायासरहितेषु न्यायत प्रवर्तेत । इत्युपादानसग्रह ।

 प्रभूतायासवर्जनमपि हि [३] मुमुक्षूणामवश्यम्भावित्वेन परिगणितेष्वष्टसु गुणेषु गौतम पठति[४] --–"दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो

पूर्वसिद्धद्रव्यस्य
आन्तरगुणो
पादानम्

मङ्गलमकार्पण्यमस्पृहेति यस्यैते चत्वारिशत्सस्कारा न चाष्टावात्मगुणा न स ब्रह्मण सायुज्य सालोक्य च गच्छति, यस्य तु खलु संस्काराणामेकदेशोऽपि

  1. कर्तव्यम्—--घ कोशे नास्ति
  2. द्रव्योपायषु---क, ख, घ, च
  3. हि शब्द ग, च, छ कोशेषु नास्ति
  4. प्रभूतायासेत्यारभ्य पठति इति पर्यन्त ख कोशे विसृष्टम्