पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३५
तृतीयोऽधिकारः

स्मर्यते च---

"केशवार्चा गृहं यस्य न तिष्ठति महीपते ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥" इति ।

 अत्र[१] पक्कमन्नमपक्कं वा केशवार्चनरूपनित्य[२]धर्मरहिते गृहे न प्रतिग्राह्यम् । उभयत्रान्नशब्दप्रयोगात् । अन्यथा पक्वान्नमिति विशेषेण प्रयोगानुपपत्ते । प्रतिग्रहगुणदोषविस्तरश्च धर्मशास्त्रेषु पठितव्य । सर्वेषु चापदनापदृशाभाविषु प्रतिग्रहेषु यमोपदिष्टं मन्त्रविशेष भगवान् शौनक स्मरति---

दानं ददद्भिर्यैरुक्तमच्युत प्रीयतामिति ।
प्रतिग्रहीतृभिश्चैव न ते मद्विषयोपगा ॥" इति ।

तथा बलादिमन्त्रान्तरैरपि तत्तन्निष्ठाना प्रतिग्रहादि । यद्यप्यस्त्रमन्त्रेण सामान्यत सर्वपुष्पादिग्रहणमुपदिष्ट तथापि तुलस्या मन्त्रविशेषास्तत्तत्कल्पेषूपदिश्यन्ते, 'तुलस्यमृतजन्मासि' इत्यादय ।

 एवं वृत्त्यर्थतयानुज्ञातैरध्यापन-याजनादिभिरपि यथाशास्त्र प्रयुक्तै समुचितानि समाराधनोपकरणानि सम्पादयेत् । पूर्वनिष्प​न्नसंपूर्णद्रव्यस्तु न

प्रतिग्रहोपाय-
नियमा ।

प्रतिग्रहादिषु प्रवर्तेत । "आपत्स्वनन्तरा वृत्ति" इत्त्यनुज्ञातेष्वपि 'वृत्ति प्राप्य विरमेत्' इति स्मरणात् न नित्यं प्रवर्तेत । कृषि-वाणिज्ये च स्वयं कृते कुसीदं चैवमाद्यमपि[३] गत्यन्तरासम्भवे । 'सतत कीर्तयन्तो मा यतन्तश्च दृढव्रता' इत्याद्युक्तनन्दनवनकरणादियतनमपि पुष्प-फलादिपूजोपकरणार्थतया उपादानकोटौ निविशते । अत्र परिव्राजकाना न स्वयं पुष्पापचयादि

  1. तत्र---क, ख, ग, च, झ
  2. नित्यकर्म---क, च, झ
  3. कुसीद चेत्येवमाद्यपि---घ​