पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२८
श्रीपाञ्च​रात्ररक्षा

दधिक्षीराज्यमुख्यानि द्रव्याणि च विशेषत ।
उत्तमानुपदशाश्च मुद्गमाषादिकान्यपि ॥
ताम्बूलादीनि चान्यानि सर्वाण्यादाय सादरम् ।
यथार्ह तानि सस्कृत्य प्रक्रमेतार्चन तत" ॥ इति ।

 यत्तूक्त श्रीसात्त्वते---

'प्रातरुत्थाय चिन्वीयात् स्वारामात् स्वयमेव हि ।
पूजार्थमस्त्रमन्त्रेण पुष्पादीन् यत्नत सदा ॥
यायाद​रण्यमथवा निर्बाध हि तदार्जयेत् ।
अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि ॥
हृद्या सुगन्धा कर्मण्या ग्राह्या सर्वे सितादय ।
उग्रगन्धास्त्वकर्मण्यास्त्वप्रसिद्धास्तथैव च ॥
चतुष्पथशिवावासश्मशानावनिमध्यजा ।
क्षता अशनिपाताद्यै कृमिकीटसमावृता ॥
वर्जनीया प्रयत्नेन पत्रपुष्प​फलादय ।
अम्बुजानि सुगन्धीनि सितरक्तानि कानिचित् ॥
योक्तव्यानि पवित्राणि नित्यमाराधने तु वै ।
साड्कुराणि च पत्राणि भूगतान्येवमेव हि ॥
विहितान्यर्चने नित्य यथर्तुप्रभवानि च ।
न गृहे करवीरोत्थै कुसुमैरर्चन हितम् ॥
विशेषत सकामस्य सिद्धिभूतियुतस्य च ।
अतोऽन्यथा न दोषोऽस्ति दोष उन्मत्तकादिभि ॥
सद्यो हृताना विहित त्वम्लानाना यथाक्रमम् [१]

  1. यथाक्रियम्---घ, यथाक्रिय ---ड, छ