पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२७
तृतीयोऽधिकारः

सेवन[१]-तद्धिताचरण-वेदाभ्यास-जपाध्ययन-धारण-तदर्थविचारण-धर्मादिशास्त्र-वैदिकनिगमवेदाङ्गावेक्षणप्रभृतीनि प्रथमकालकर्तव्यानि पूर्वाधिकारविशोधितप्रक्रियया प्रतिसन्धेयानि । इति व्याख्यातमभिगमनम् ॥


उपादानम् ।

 अथोपादान व्याख्यास्याम । तञ्चैवं संगृहीत वङ्गिवशेश्वरै ---

"प्राप्तेऽथाह्नो द्वितीयेऽशे स्वास्त्र​मन्त्रेण धर्मत ।
आर्जयित्वार्चनाद्रव्यमशेषं च यथोदितम्" ॥ इति ।

उपादानार्हाणि
अनर्हाणि च
द्रव्याणि ।

 तदेतद्व्याख्यात नारायणमुनिभि ---

"अह्नो द्वितीयभागेन कृष्णाराधनतत्पर ।
द्रव्याण्याराधनार्थानि शास्त्रीयाणि समार्जयेत् ॥
प्रभूतानि विशुद्धानि शुद्धदेशोद्भवानि च ।
अरौद्राण्यनिषिद्धानि संगृहीतानि वैष्णवै ॥
सुगन्धीनि मनोज्ञानि पुष्पाण्यभिमुखानि च ।
वासासि धनधान्यानि चन्दनाद्यनुलेपनम् [२]
अन्यानि हविरर्थानि तानि मूलफलानि च ।
सक्षालितानि बहुशो देवभोग्यानि यानि च ॥[३]

  1. गुरूपासन- घ, ड, छ
  2. चन्दनान्यनुलेपनम्—ड, च, छ
  3. वासासि इत्यारभ्य, देवभोग्यानि यानि च इति यावत् सार्धश्लोक क, ख, ग, झ कोशेषु विमुक्त