पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२९
तृतीयोऽधिकारः

प्रदानमम्बुसिक्ताना तेषा कार्य न चान्यथा ॥
निर्दोषता प्रयान्त्याशु मन्त्रिणामवलोकनात् ।
भवन्ति भक्तिपूतानि हृन्मन्त्रनिरतात्मनाम् ॥" इति ।

 तदिदं नियमपरिच्छेदानुशिष्टत्वाद्विपर्ययानर्ह​मवधातव्यम् । शक्तमधिकृत्य चात्र स्वारसिक स्वयंप्रवृत्त्यादिकमुपदिश्यते । पक्षान्तरस्याप्यन्यत्रानुज्ञानात् । अत्र वैशेषिकार्चनादिषु कदाचित् प्रात शब्दस्य मुख्यार्थता । अन्यथा त्वभिगमनविधिना प्रात कालोपरोधात् । अन्येषु च सर्वेषु शास्त्रेषु द्वितीयकाल एव द्रव्यार्जनविधानात् । प्रातःशब्देन सन्निकर्षवशात्त्व रातिशयसिद्ध्यर्थ तदुचितकालो लक्ष्यते । "सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम्" इतिवत् । अत एवात्रत्यमुत्थान च न स्वापानन्तरभावि । अपि तु [१] "तत पुष्पफलादीनामुत्थायार्जनमाचरेत्" इति जयाख्यसंहितोक्तमभिगमनानन्तर देवसन्निधेरुत्थानम् । इह च श्रीवैष्णवधर्मशास्त्रोक्तपुष्पनियम पूर्वाधिकारे प्रसङ्गाद्दर्शित । पाद्मे त्वेवं विचित्रद्रव्योपादानमुक्तम् [२] ---

"उपादद्यात्तथा [३] पूजासाधनानि यथातथम् ।
पुष्पाणि फलमूलानि विविधान्योषधीरपि ॥
दध्यादि च हविर्योग्यतण्डुलानि [४] गुडानि च ।
स्नानीयान्यपि वस्त्राणि स्वादूनि सलिलानि च ॥

  1. पुष्पकुशादीना---घ, ड, छ
  2. द्रव्योपार्जनमुक्तम्---क, ख, ग, झ
  3. उपादद्याद्यथापूर्व---क, झ , उपादद्याद्यथापूजा---ख, ग, च
  4. तण्डुलादि---घ
17