पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२३
तृतीयोऽधिकारः

तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ।
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिषु ॥
पृष्ठीकृत्यासनं चैव परेषामभिवादनम् ।
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा" ॥ इति ।

 एवं प्रक्रियान्तराण्यपि तत्र तत्र ग्राह्याणि । तथा - -

"प्रमादादपि कीलालं यः स्पृशेद्वैष्णवो नरः ।
उपचारशतेनापि न क्षमामि वसुन्धरे ॥
स्वाधीनशयनं जल्पं स्वाध्यायं च विशेषतः ।
आसनारोहणं चैव न कुर्यात् केशवालये ॥
यो विष्णोः प्रतिमाकारे लोहभावं करोति च ।
यो गुरौ मानुषं भावमुभौ नरकपातिनौ" ॥

इत्याद्युक्तान्यपचारान्तराण्यपि द्रष्टव्यानि । एवं भगवन्मन्दिरे सावधानः परिहृतापचारः पूर्ववत् प्रणम्य विष्वक्सेनादीन् अनुज्ञाप्य निर्गच्छेत् ।

 ततः स्वदेवाधिष्ठितमाश्रमगृहादिकमागत्य, सुप्रक्षालितपाणिपाद स्वाचान्त

प्रातर्होमाभिगमने ।

स्वर्ण-रजत-ताम्रादिपात्रैः स्वयं पूर्वाहृतेन मणिकस्थेन वा[१] गृहं सम्प्रोक्ष्य, स्वसूत्रविधिना स्वाग्निं भगवदात्मकं हुत्वा, देवगृहमागत्य दूरात् प्रणमेत् । अत्र चैवमभिगमनं

वङ्गिवंशेश्वरैर्दर्शितम्---

"ततः कुम्भं समादाय शुचिनापूर्य वारिणा ।
हरेराराधनार्थाय मौनी नियतमानसः ॥

  1. जलेन-इति विशेष्यपदम् अपेक्षितं न कस्मिंश्चिदपि कोशे दृश्यते