पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
श्रीपाञ्चरात्ररक्षा

"आदित्यमण्डलान्तस्थं प्रणम्य मनसा स्मरन् ।
सन्धातृत्वेन सर्वेषां सन्ध्येति परिकीर्तितम् ॥
श्रुतिस्मृत्युदितं कर्म[१] स्ववर्णस्वाश्रमोचितम् ।
फलाभिसन्धिरहितं परब्रह्मार्चनात्मकम् ॥
न्यस्य कर्तत्वभोक्तृत्वे स्वामित्वं च परात्मनि ।
नित्यनैमित्तिकैः काम्यैः कर्मभिश्च समन्वितः ॥
गायत्रीजपपर्यन्तं मन्त्राचमनपूर्वकम् ।
सान्ध्यं कर्माखिलं साधु समाप्य च यथाविधि ॥
ततः स्वकर्मभोक्तारमादित्यान्तरवस्थितम् ।
उपस्थाय स्वकैर्मन्त्रैर्नारायणमतन्द्रित" ॥

इत्यादि ।

सन्ध्यार्घ्ये भगवद-
र्घ्यत्वभावनम् ।

 अत्र गायत्र्यभिमन्त्रितजलाञ्जलिप्रक्षेपे भगवदर्घ्यरूपत्वमपि भावनीयतया संगृहीत नारायणमुनिभिः -

"आपो हीत्यादिभिर्मन्त्रैर्वाचकैः परमात्मनः ।
सम्प्रोक्ष्य मन्त्राचमन मन्त्रैस्तत्प्रतिपादकैः ॥
आदित्यान्तस्थितस्यार्घ्यं वितीर्य परमात्मन ।
प्रतिपादिकया विष्णोः सावित्र्या त जपेद्धरिम् ॥
ध्यायन् जप्त्वोपतिष्ठेत तमेव पुरुषोत्तमम् ।
नारायणात्मकान् देवानृषीन् सन्तर्पयेत् पितॄन्" ॥

  1. श्रुतिस्मृत्युदित सम्यक्-घ, श्रुतिस्मृत्युदित सर्व इति कारिकापाठ