पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११
तृतीयोऽधिकारः

शाम्यन्ति तैर्वज्रभृतैर्हतानि प्रेरितैर्जलै ।
प्रायश्चित्तं तु हिंसायाः परिक्रम्य प्रदक्षिणम् ।
तर्पयेदुपाविश्याथ तत्तन्मन्त्रमुदीरयन्[१]
देवादीन् सलिले तिष्ठन् सावित्रीं प्राङ्मुखो जपेत् ॥
यावत्सूर्योदयं दृष्ट्वा प्राञ्जलिस्तिमिरापहम् ।
उपस्थाय स्वशाखोक्तैर्मन्त्रैर्ध्येय हृदि स्थितम् ।
अभिवाद्य गुरून् वृद्धांस्तथा भागवतान् क्रमात्" । इति ॥

 अत एव हि श्रीमद्भट्टारकैरुक्तम् -

"प्रातरुत्थाय संस्मृत्य हरि तच्चरणोत्थिताम् ।
गङ्गां विभाव्य[२] तीर्थाम्भस्ततस्तदवगाह्य च ॥
श्रुतिस्मृत्युदितं कर्म यावच्छक्ति परात्मन ।
आराधनत्वेनापाद्य सोर्ध्वपुण्ड्रश्च तर्पयेत्" ॥ इति ।

तद्गुरुभिः श्रीवत्साङ्कमिश्रैरपि वटुकपूर्णाभ्यर्थनया अभिगमनसारमुपदिशद्भिरादावुक्तम्- "प्रातरुत्थाय स्वगुरोश्चरणारविन्दे स्वात्मानं समर्प्य कृतार्थं निर्भरं स्वात्मानमनुसन्धाय, स्नानादिकं स्वकर्म कृत्वा, शुचौ देशे आसीन" इत्यादि । वङ्गिवशेश्वरैश्च--

"धृतोर्ध्वपुण्ड्रो देवर्षिपितॄन् सन्तर्प्य मन्त्रतः ।
प्रयत परया[३]भक्त्या स्वकर्माराध्यमच्युतम् ॥

  1. उदीरयेत्- ख, घ, ट, छ
  2. विगाह्य-क, च
  3. प्रपन्न परया-क,च,झ, प्रपत्तिपरया-ख,ग,ङ,छ, प्रपत्तिफलया—घ,
    प्रयत परया इति वङ्गीशकारिकापाठ