पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
श्रीपाञ्चरात्ररक्षा

 तत आधारशक्त्यादिपारिषदान्तान् देवर्षिपितॄंश्च भगवदात्मकान् ध्यात्वा,

आधारशक्त्यादि-
तर्पणम् ।

प्रणवपूर्वकैस्तत्तन्नामभिः सन्तर्प्य, शुचौ [१]देशे स्नानवस्त्रं निष्पीड्य, आचम्य, आवाहिततीर्थमन्त्राश्च [२]स्वात्मनि समाहरेत् ।

 तत्र यद्यप्यार्षी वैष्णवी प्राजापत्येति त्रिविधा सन्ध्योपास्तिभेदा[३]स्तत्तत्सहितासून्यन्ते, तथापि तासां सहितानां

स्वसूत्ररीत्यैव
सन्ध्या अनुष्ठेया।

लुप्तप्रायत्वेन तत्तत्प्रकाराणां दुर्ज्ञानत्वात् पारमेश्वरपरमसहितादिषु परिपूर्णदृश्यमान[४]सन्ध्योपासनप्रकारभेदानामपि यथावदुपदेशानुष्ठानपारम्पर्यासिद्धे , भगवच्छास्त्रसहितास्वेव स्वसूत्रोक्तसंस्काराचा[५]राभ्यनुज्ञानात् प्रथमपरिगृहीतपरित्यागे निर्बन्धाभावात् यथासूत्रमनुष्ठानेऽपि भगवत्समाराधनरूपत्वसिद्धे स्वसूत्रविहितमेव सन्ध्योपास्त्यादिकं[६] कर्तुमुचितम् । उक्तं हि नारदीये-- 'स्वसूत्रविहितान् वापि

निषेकादीन् समाचरेत्' इत्यादि । पाद्मे च शौचाचमन-दन्तधावन-स्नानानि यथाक्रमं विधायानन्तरमेव सन्ध्योपासनमुक्तम् -

"आचम्य प्रोक्षयेद्दर्भवारिभिर्मन्त्रवत्तनुम् ।
ओपूर्वया च गायत्र्या वारिभिश्चाभिमन्त्रितैः ॥
आत्मानं परिषिच्योर्ध्वमुत्क्षिपेत् सलिलाञ्जलिम् ।
योद्धुकामानि रक्षांसि सन्ध्ययोरुभयोरपि ॥"

  1. स्थले- घ कोशादन्यत्र
  2. आत्मनि -क,च,झ
  3. त्रिधा सन्ध्योपास्तिविशेषा -घ
  4. परिदृश्यमान-क, ख, ग, च, झ
  5. स्वसूत्रसहिताचार-क, ख, ग, च, झ
  6. सन्ध्योपासनादिक-क, झ, सन्ध्योपस्थानादिक-ख, ग, च