पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५
तृतीयोऽधिकारः

मान्त्र[१]-मानसात्मध्यान पञ्चाङ्गपुरुषान्तरकृतस्पर्शपूर्वका[२]वगाहनरूपेषु स्नानान्तरेषु तत्कालसम्भावितम् । तत्रापि स्वशक्यं कुर्यात् । आह चैवं क्रतुः-

"प्राक्छौचं स्नानमादेयं ब्राह्मं वा स्नानमिष्यते ।
वृद्धातुराणामुष्णाद्भिर्योगाङ्गैर्वा यमादिभिः" ॥ इति ।

अत्र यथाधिकारमिति विवक्षा । एवं चोक्तं पारमेश्वरे–

"विना विविधसम्पर्कैः पञ्चाङ्गस्नानमाचरेत् ।
मुखकरद्वयोपेतपादौ कटितटावधि ।
स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि" ॥ इति ।

शीतोदकस्नानासमर्थस्य उष्णोदकस्नानम् । तच्चानुपहतस्याप्रतिषिद्धेषु दिवसेष्वेव । एवं शक्त्याद्यनुगुणं स्नानं कुर्यात् । बलानुरूपं च स्नानं प्रत्येकं समुदितं वा सञ्जगृहु -

"दिव्याप्यमान्त्रवायव्यभौमतैजसमानसैः ।
एतैः समस्तैर्व्यस्तैर्वा कृतशुद्धिर्यथाबलम् ॥" इति ।

अन्यथा त्वकर्मण्यो भवति; ‘स्नानमूलाः क्रियाः सर्वाः' इति विधानात् । अत्रिश्च स्नान-जप-होम-दानानां नित्यत्वमाह-

"अस्नाताशी मलं भुङ्क्ते अजपः पूयशोणितम् ।
अहुताग्निः कृमिं भुङ्क्ते अदाता कीटमश्नुते" इति ।

  1. पार्थिववायव्यमान्त्र-क,झ
  2. सृष्टिपूर्वक-घ,ड,छ
14