पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
श्रीपाञ्चरात्ररक्षा

भवद्विधा भागवतास्तीर्थभूता स्वय प्रभो [१]
तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदाभृता ॥
ये भजन्ति जगद्योनि वासुदेवमनीश्वरम् ।
न तेभ्यो विद्यत तीर्थमधिक राजसत्तम ॥
यत्र भागवताः स्नानं कुर्वन्ति विमलाशया ।
तत्तीर्थमधिक विद्धि सर्वपापप्रणाशनम्" ॥ इति ।

 एव गृहीतस्नानोपकरणस्तीर्थमासाद्य मुखशोधनपर्यन्तं कृत्वा वक्ष्यमाणक्रमेण

स्नानविधि ।

तीर्थावगाहनादिपूर्वक सर्वक्रियामूलभूत स्नानमाचरेत् । प्रात स्नातस्य नित्यत्व प्रभावश्च तत्र तत्र द्रष्टव्य । तत्र [२] वर्णभेदेन स्नाननियम स्मरन्ति पितामहादय -----

" अपोऽवगाहन स्नान विहित सार्ववर्णिकम् ।
मन्त्रवत्प्रोक्षण चापि द्विजातीना विशिष्यते" ॥ इति ।

 तत्र शक्तस्य वारुणमेव स्नानम् । तदशक्तस्य तु--

गौणस्नानानि ।

" न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
न चान्यवस्त्रमाच्छाद्य नाविज्ञाते जलाशये" ॥

इत्यादिभिस्तत्प्रतिषेधात् स्नानान्तराणि भवन्ति । तेषु च वारुणानन्तरमाकण्ठस्नानम् । ‘अशक्तावशिरस्क वा 'इति स्मरणात् । तत्राप्यशक्तस्य [३] कापिलम् । तस्मिन्नप्यशक्तस्य तत्तच्छास्त्रोदितेषु पार्थिवाग्नेय-वायव्य-दिव्य-

  1. विभो-च
  2. 'अत्र-घ, तत्र तत्र-क, ख, ग, च, झ
  3. असमर्थस्य-घ